________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तमामड़वाद:
प्रत्यक्षममानविषयताविरहस्य पादादिविकल्येऽस्माभिरायगमा दित्याह । मन्विहापौत्यादिना । धर्मान्तरं देशकालनियमादि । नावन्माचं गोत्ववत्पिण्डाकारेणेकविषयत्वम् । पूर्वत्र पर्वा भिहितधर्मान्तराकारेगोकविषयताया निराकरण ।
ननु धर्मिण्येव स्फटास्फटप्रतिभासभेदः कथम् । न कथञ्चित् । यथा यथा हि धर्माः प्रतिभान्ति तथा तथा स्फुटेति प्रतिभानव्यवहारः, यथा यथा च धर्माणामप्रतिपत्ति स्तथा तथा प्रतिमानस्य मान्दाव्यवहारो दूरान्तिकादा प्रत्यक्षेपि लाकानाम्, न तु सर्वथैवःप्रतिपत्तौ।
शङ्क० टी० । ननु यदि प्राब्द लिङ्ग योरपि धर्म्य विषयस्तदा म एवैकत्र म्फटोऽन्यत्रास्फुटः कथं भामतामित्याह । नन्विति । प्रकाशः सर्व एव स्फुटः, स्फुटाम्फटव्यवहारश्च बहुतराल्पतरधर्मविषयतानिबन्धन इत्याह । म कथञ्चिदिति । एतदेवाह । यथा यथेति । न विति । यदि शब्द लिङ्गयोद्धर्मिविषयता न स्यात्तदा तत्रास्फुटतापि न भवेदित्यर्थः ॥
भगौ • टो० । ननु प्रत्यक्षम्य स्फट प्रतिभासत्वं धर्मिविषयत्वं तदविषयत्वं च लैङ्गिकादिविकल्पानामम्फटत्वमिति तदन्यथानुपपत्त्या नेषामलोकमामान्यमात्रविषयत्व मध्यक्षम्य धर्मिविषयत्वं च कल्यन
For Private and Personal Use Only