________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
‘अात्मतत्वविवेके मटीक
एतेन व्याप्तिविरहेण। व्यतिरे कपक्षः यत् क्रमयोगपद्यरहितं तदमत् यथा प्रशविषाणं क्रमयोगपद्यर हितश्च स्थिरो भाव इति स्थिराणां सत्त्वव्यतिरेकाधनम् ॥
अधिकश्च तचाश्रयहेतुदृष्टान्तसिद्धौ प्रमाणाभावः अवस्तुनि प्रमाणाप्रत्तेः प्रमाणप्रत्तावलौकत्वानुपपत्तेः। एवं तह्यव्यवहारे स्ववचनविरोधः स्यादिति चेत् तत् किं स्ववचनविरोधेन तेषु प्रमाणमुपदर्शितं भवति व्यवहारनिषेधव्यवहारो वा खण्डितः स्यात् अप्रामाणिकोऽयं व्यवहारोऽवश्याभ्युपगन्तव्य इति वा भवेत्।
प्राङ्क ० टी० । अधिक इति। अन्वयव्याश्यपेक्षयात्र बनि दूषणानौत्यर्थः । तान्येवाह । श्राश्रयेति । श्राश्रयपदं माध्याभावपरं तदाश्रित्य व्यतिरेकच्याप्तिप्रवृत्तः हेतुपदं माधनाभावपरं तदिपर्ययस्य हेतुत्वोपगमात् दृष्टान्तपदं स्फुटार्थमेव । तथा च शशविषाणादौ माध्याभावो न साधनाभावो नवा शविषाणादि प्रमाणगणगम्यमित्यर्थः । यद्वा अक्षणिकममत् क्रमयोगपद्याभ्यामर्थक्रियारहितत्वात् कूर्मरोमवदित्याश्रयामिद्धिः सन्देहमिषाधयिषयोरभावात् । अत एव हेत्वसिद्धिः । व्याप्तिपक्षधर्मता विशिष्टस्यैव हेतुत्वात् । एवं तर्होति । प्रमाणमाथ्य एव व्यवहारस्तदेत्यर्थः । तथा च जानमात्र व्यवहाराङ्गं न तु प्रमैवेति भावः । अलोके कोऽपि
For Private and Personal Use Only