SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगाभवादः । व्यवहारो न संभवति इति वदतस्तव स्ववचनविरोधः । अम्टव व्यवहारम्याभ्यपगमादित्याह । स्ववचनेति । तत्किमिति । प्रमाणाधौन एव व्यवहारस्त्वया च व्यवहारनिषेधव्यवहारः क्रियते । तन्ननं विषाणाद्यपि प्रामाणिकमित्यायातमित्यर्थः । व्यवहार निषेधेति प्रमाणमन्तरेण व्यवहार निषेधव्यवहारोऽप्ययमनुपपन्न इत्यर्थः । अप्रामाणिकोऽपोति । अप्रामाणिकोऽपि व्यवहारश्चेन त्वया ने यस्तदा तव स्ववचन विरोधो भवेदित्यर्थः ।। __ भगो • टौ. अधिकश्चेति । पूर्वानुमाने हेत्वाश्रयदृष्टान्तामिद्धिः स्फटेव । यदि वक्षणिकममत् क्रमयोगपद्याभ्यानर्थक्रिया रहितत्वात् कूर्मरोमवदिति ब्रूयात् तदा क्षणिकत्वरूपमाध्याप्रमिड्या पक्षविशेषणमंश याभावादाश्रया मिद्धिः श्रत एव हेल्वभाव: व्याप्तपक्षधमम्यन हेतुत्वात् दृष्टान्तासिद्धिरप्यत एवं माध्यामिया माध्याभावयापकाभावप्रतियोगित्वग्रहस्थ लाभावात् । नन माध्यजानमात्रं तव्यतिरेकग्रहौपयिकं न तु साध्यप्रमा शशटङ्गं नाम्तौति व्यवहारात् अन्यथा न तत्र व्यवहार इत्यपि वचन व्याहतम् अम्येव व्यवहारम्य मत्त्वात् तथा चाश्रयादौ प्रमाणाप्रवृत्तावपि नोकदोष इत्याह । एवं तौति । तत् किमिति । नहि तत्र व्यवहारः प्रामाणिकः मम्भवति अलौकानामकारणतया प्रत्यक्षाविषयत्वात् व्याप्तिग्राहकतादात्म्यतत्पत्त्योरभावेऽनुमानासम्भवादित्यर्थ: । व्यवहारनिषेधेति । अवस्तु विषयकम्य व्यवहारम्य यो निषेधरूपो व्यवहारः मोऽपि खण्डितः तथा च व्यवहार निषेधोऽपि तत्र न कर्तव्य इत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy