________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामाड़वाद।
प्रकारभेदमुपादायाविरोध इति चेत् कः पुनरसौ) दिगन्तगवच्छेदः । यदि हि यदिगवच नैव संयुक्तस्तदिगवच्छे देनैवा मंयुक्तोपि ततो विरोधः स्यात् इह तु नैवमिति चेत् हन्त संयोग योगिनोभदपक्षेऽपि यद्ययं सिद्धान्तकृत्तान्तः स्यात् कीदृशो दोष इति । एतेन व्यतिरेक पक्षोऽपि निरस्तः।
शाङ्क ० टौ। कश्च पुनरमा वितिप्रश्रः दिगन्तरावच्छेदेन इत्युत्तरम् अयं मिद्धान्तवृत्तान्त इति अञ्चलावच्छेदेन महारजनसंयोगेऽपि दशावच्छेदेन तदभावान्न मर्वत्र रक्तविभ्रम इत्यर्थः । एतावता तथैवेति महितं वेति षष्ठः पक्षोऽयपगमेन निरस्त इति मिद्धं सहकारिममवधानाममवधानप्रयुक्त कराकरणे एकस्यामेव व्यका विति । एतेनेनि। मत्त्वक्षणि कन्वयोरन्वयव्याप्तिभङ्गनेत्यर्थः । यन्न क्षणिक तन्न मत् यथा विषाणमिति व्यतिरेकव्याप्तिस्वया वाच्या। केवलान्वयिनोऽनभ्युपगमात् । व्यतिरेकव्याप्तिश्चान्वयव्याप्तिव्याप्ता मा चेन्नास्ति तदा व्यतिरे कव्याप्तिरपि नास्तौति भावः ॥
भगो टो । मन्दिग्धामिद्धश्चत्यादिदूषणमेवेत्याह । एतेनेति।
रघु० टौ । पृच्छति कः पुनरिति । उत्तरयति दिगन्तरेति।
.
(१) कश्च धनरसौ- इति शामिश्रसम्मतः पाठः ।
For Private and Personal Use Only