________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
रघु • टौ । यदि च विनैव कारणमाजात्यं कार्यमाजात्यं नदा यथा भिन्नभिन्नरेव पिण्डैरभेदव्यवहारः तथा भिन्न भिन्नैरेव बौजादिव्यक्रिविशेषैरनुगताङ्करादिकार्यजननोपपत्तावकरादिसाजात्यानुरोधेन बोजादिव्यक्रिविशेषतत्कारणपरम्परास कुर्वपत्वपरम्पराकल्पनं विफलमेव भवतामित्याह। अन्यथेति। तत्परम्परेत्यस्य बीजधान्यमालिकलमादिष्वङ्करादिसामान्य विशेषकार्यप्रयोजककुर्वट्रपत्वममु - दायो वाऽर्थः। विना बाधकं तबद्धौनां भ्रमत्वायोगात्तबलात्माजात्यवैजात्ये माधयित्वा मम्प्रति भ्रमभ्यारोप्यप्रसिद्धिमन्तरेणासम्भवादसख्यातेनिरासाजमवलादेव ते साधयन्नपसंहरति । तस्मादिति ॥
अस्तु नहि जात्यादौ बाधकादपोह सिद्धिरिति चेत् । व्यवहारस्यानन्यथासिद्धौ क बाधकम् । अन्यथा विपक्षे बलवहाधकमुपनौयानन्यथासिद्धिविश्रान्तोपि स्वभावहेतुर्बाधकशङ्कयाप्युपहन्येत। ततो बाधकव्यसनमपहायानुगमव्यवहृतिरन्यथाप्युपपाद्यताम्। न चैतच्छक्यं गत्यन्तराभावात् ।
शङ्क० टी० । बाधकात् अग्रे वक्ष्यमाणात्। व्यवहारस्य अनुगतव्यवहारस्य । अन्यथा सुदृढनिरूपितोनिरूपणोर्थो(१) बाध्यः स्थादित्याह । अन्यथेति । स्वभावहेतुः प्रसङ्गभिन्नो हेतुः । उपहन्येत प्राभाम: स्यात् । नैतदिति । अनुगतव्यवहारस्थान्यथोप
(९) निरूपितोऽप्यर्थो-पाठः।
For Private and Personal Use Only