SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः ! ६८७ जानानपेक्षत्वात्, यद्विषयत्वे यज्ज्ञानं ज्ञानानपेक्षं तमः तत्रैव साक्षात्त्वात् । द्वित्वादिप्रत्यक्षं च धर्मोन्द्रियमन्निकर्षादिजन्य तद्वेतोरेव तदस्विति न्यायात् । स्वविषयत्वं च ज्ञानस्य ज्ञानत्त्वमिव स्वाभाविकमुत्पादकमामग्रौनियम्य, तत्तद्विषयत्वं तु न तवानुगतकारणनियम्यम्, अस्माकं तु सम्भवेदपि, एकशक्तिमत्त्वेन हेतुत्वोपगमादिति । अत्राहुः । प्रत्यक्षात्वं हि न ज्ञानान पेक्षविषयताशालित्वम्, तदप्रतिसन्धानेपि माक्षात्करोमौति प्रत्ययात्, परं तु जातिः, जन्ये च ज्ञाने तन्नियामकमिन्द्रियसत्रिकर्षजन्यत्वमेव, जातेश्च नांशिकत्वमतो नानुमित्यादेरात्मनि खात्मनि च प्रत्यक्षत्वम् । अत एव प्रत्यभिज्ञापि न ग्रहणम्मरणात्मिकेति । नापि स्वग्राहकेण, विवेचनानुपपत्तेः। न हि प्रमाणग्रहणं यथार्थत्वैकनियतम्, अप्रमाणेपि प्रमाणाभिमानात्। अन्यथा विपर्ययज्ञानादप्रवृत्तिप्रसङ्गाच्च । शाङ्क० टी०। ननु जडत्वेन घटादौनां स्वव्यवहाराजनकत्वेपि ज्ञानं स्वयमेव खव्यवहारजनकमस्तु, स्वस्मिन् मति स्वव्यवहारादमति तु तदभावात्, स्वव्यवहारजनकत्वमेव स्वविषयकत्वं पारिभाषिकमिति चेन्न । व्यवहारस्य व्यवहर्त्तव्यगोचरज्ञानजन्यत्वनियमात्, तच्च स्व विषयतायां स्वभिन्नज्ञान विषयतायां वा मत्यामेव, तत्र स्वजनकेन्द्रियप्रत्यासत्यनधिकरणात्वादेव न स्वविषयत्व For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy