________________
Shri Mahavir Jain Aradhana Kendra
Coo
आत्मतत्त्वविवेके स्टौके
पचधर्मताबलात्
तत्रैव स्मृतिप्रसङ्ग इत्युक्तमित्यर्थः । श्रयत्नेति । सिद्धमिर्यः श्रवर्जनीयमिति । उपादाननिवृत्तौ कार्यावस्थाना
भ्युपगरी व्याघातादित्यर्थः ॥
5
www.kobatirth.org
१ पु० पाठः ।
Acharya Shri Kailassagarsuri Gyanmandir
रघु०टी । नन्वेवमेकत्रैव धर्मिणि दूरत्वादूरत्वाभ्यां कथं प्रतौत्योरस्फुटत्वस्फुटत्वे । अत श्राह । सांश इति । तत्र भूयोऽल्पधर्मग्राहित्वे एव ते इति । तत्रैव संस्कारसन्तान एव । स्मृत्यादौत्यादिपदेन स्मृतिजन्यत्वादिपरिग्रह: (१) फलं संस्कारस्य स्मृत्यादिः । तथा चाहं स्मरामौत्यादिप्रत्ययो न स्यात्, प्रवृत्तिविज्ञानसन्तानान्तःपातिन एव ज्ञानस्याहमास्पदत्वात् । एवमालयविज्ञानवादिनयेऽपि बोध्यम् । ननु संस्कारः परम्परया स्वोपादानोपादानके सन्ताने स्मृतिं जनयति तादृशश्च प्रवृत्तिसन्तानोऽपीति न तत्र स्मरणानुपपत्तिरत श्राह । परम्परयेति । (२) पौतसंस्कारसन्तानोपादानपौतानुभवसाक्षात्परम्परोपात्तनौलाद्यनुभवजनितनौलादिसंस्कारसन्ताना अपि भवन्ति परम्परया पौतसंस्कारोपादानोपादानका इति तेष्वपि पौतस्मरण प्रसङ्गः तथा च प्रवृत्तिसन्ताने स्मरणोत्पादकाले सन्तानसहस्रेऽपि (३) स्मरणसहस्रं(४) स्मरणमित्येव च तस्य प्रत्ययः स्यात्, न तु स्मरामौति, संस्कारस्यानहमास्पदत्वात् । न चैकोपादानकविज्ञानसन्ताने स्मृतिजनकत्वं श्राचार्यौयसंस्कारेण शिव्यविज्ञाने कारणप्रसङ्गात् ।
(१) स्मृतिजन्येच्छापरिग्रह इति पाठः ।
(२) पौत संस्कारसन्तानोपादानपौतानुभवोपात्तनौ लाद्यनुभवेत्यादि
(३) दयेऽपीति १
( 8 ) दयमिति १
-
० पा० संस्कारसन्तान सहखेऽपीति २ पु० पा० ! ० पा० ।
For Private and Personal Use Only