________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगामड़वाद।
२६५
महितं वेति षष्ठ(१) पक्षं पर प्रतिवन्दिमुग्वेन ममाधिमः प्रतिवन्दिनमुत्यापयितं पौठं रत्तयति। नबिति। न हि देव तत्रैव । एवास्ति नास्ति चेत्यभ्यपगच्छाम दति यदकम् तन्मयोगे शब्द ज्ञानादावभ्युपगमेन तवापमिदान्त देति पूर्वपक्षिणो भिमन्धिः । तेभ्य इति । महकारिभ्य इत्यर्थः । दलपोत्वतो ) भवद्भिरियते इत्यनुषङ्गः । व्यस्तान्ययौति । विशकनितान्यपौत्यर्थः । रक्तादौति । अरतऽपि भागे महारजनमयोगम्य व्यापतितयार) रकधौ(४)प्रमङ्ग इत्यर्थः। भर्याकाजमंयोगल्य र मकला का प्रतितया मर्वत्र शब्दोत्वक्तिप्रमङ्गः विभुकार्यालाममभवाचिदेशानुरोधिलात् ।
आदि पदन सुखदासादिमाहा) समिद्धान्तानमारे सोपसहरति । तस्मादिति। बहा तमादित्यतिरिक्रमयोगपई विशेधाद कादित्यर्थः। संयुक्तरसभावा इति। अविरल देशोनोत्पन्नाक्षणिकपरमाणव एव तथोत्पादाद घटपटादिमानमापन्ना इत्यर्थः । श्रस्य विरोधस्येति। प्राकृतानावृतरकारकादिविरोधस्थेत्यर्थः । श्राद्य इति। उभयदिगवच्छेदेनानावृतत्व इत्यर्थ: । द्वितीय इति। कपिदावृतः क्वचिदनावृत उत्पन्न इत्यर्थः ॥
भगौ० टी० । भयोगम्यानतिरे कव्याप्यजित्व क्रमेण दूषयति। अनतिरेक दति। रकादौति । शुल्कपटे रक्रमभ्रम
(१) पूर्व--पा० ३ १०२) इत्यतोपौयतो- पा. २५० । (३) सर्वदत्तितया ---- पा . २ ०। ४) रक्तत्व ---- पा. २ पु ।
(५) मुखःलादिपरिग्रह:-पा. २२० ।
For Private and Personal Use Only