SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४७ आत्मतत्त्वविवेक सटीक भगौ० टी०। मन्दिग्धेति । विपने बाधकाभावादित्यर्थः । तदेवाह । विधिनापौति । बाधकमाह । प्रत्यतेति ॥ रघु० टौ । नापि प्रवृत्त्यादिव्यवहारनिर्वाहकत्वमपोहकल्पनायाः, अन्यावभासादन्यच प्रवृत्तावतिप्रसङ्गात् । अध्यवसायादयमदोष इति चेत् । अथ कोऽयमध्यवसायः । किमलोकस्य वस्तुधर्मतयावभासः, किं वा वस्त्वात्मकतया, ततो भेदाग्र हो वस्तुवासनासमुत्थं वेति । शङ्क० टौ । पोहे बाधकान्त रमाह। प्रवृत्यादौति १) । वस्तु यदि विकल्प न भासेत तदा तत्र प्रवृत्तिरेव ततो न स्यादेवेत्यर्थः । अन्यावभामादिति । व्यावृत्त्यवभासनादस्तु नि वृत्तिन स्थादित्यर्थः । ज्ञानस्य स्वविषय एवं प्रवर्तकत्वमन्यथा घटज्ञानात् पटेऽपि प्रवृत्तिः स्यादित्यर्थः ॥ भगी. टो। मविकन्पक ज्ञानस्य प्रवर्तकत्वमपि न स्यादित्यपोहे बाधकान्तरमाह । नापौति । ज्ञानस्य स्ख विषय एव प्रवर्त्त (१) व्यारत्त्यादीति क्वचित्पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy