SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ आत्मतत्त्वविवेके सटीके विकल्प्य दूषयति । तझौत्यादि। तत् ध्रुवभावित्वम् । तादात प्रतियोगितादात्म्यम् । न च तदात्मनस्तदत्तरभाविसापेवत्वसम्भव इति भावः । निरुपाख्यत्वं निःखभावत्वमलोकत्वमिति यावत् । अलीकम्य च न कारणापेक्षित्वं विलक्षणमेव च तदलोकं प्रतिनियतदेशकालमिति नातिप्रसङ्ग इति भावः। निषेध्येति। मिथोविरुद्धस्वभावत्वादिति भावः । वैश्वरूप्येति । निवेध्यनिषेधयोरेक्ये क्वचिदपि विरोधामिया विरुद्धधर्मसमर्गोछेद भेदमिद्धावद्वैतमेव स्थात् म्याच जगदेवाभावशेषं स्वदेशकालयोरपि तस्यामत्त्वादित्यर्थः ॥ ननु कालान्तरे ऽर्थक्रियां प्रत्यशक्तिरेवास्य नास्तिता सा च कालान्तरे समर्थेतर स्वभावत्वमेवेति चेत् । नन्वयमेव क्षणभङ्गस्तथा चासिद्धमसिद्देन साधयतः करते प्रतिनन्द:(१) ॥ शङ्क० टौ. । यद्दा विरोधिनोरपि तादात्म्ये गवावादौनामपि तादात्म्यापत्तेरित्यर्थः। प्रकारान्तरेण विनाशस्य प्रतियोगितादाम्यं शङ्कते। नन्विति । स्वोत्पत्त्यव्यवहितोत्तरक्षणे भावोऽर्थक्रियां प्रत्वसमर्थ इत्यशक्तिरेव तदातनौ नास्तिता । तथा च ममर्थतरखभावो भाव एव नास्तिता सैव च नाश इत्यर्थः । प्रथमक्षणे मामीमयिमक्षणे चामामर्थ्यमिति विरुद्धधर्माध्यामेन भेद एवं तव विवक्षितः । तथा च क्षणभङ्ग रवानया वचनभझ्या वयोच्यते । - - - (१) प्रतिममल्लः- पा० १ । ३ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy