SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्मतत्त्वविवेके सटौके अथ मतं तवैवेयं प्रक्रिया, अस्माकं तु कार्येणानुविहितभावाभावं चेतनमचेतनं वा कारणमुच्यते । संहतौ तु सर्वं स्वप्रधानम् । उपादानेतरव्यवस्था तु कथञ्चिदिति चेत् । न। तथापि निरुपादानत्वप्रसङ्गात् । जातिप्रतिनियतहेतुत्वेन तदवश्यमभ्युपेयं, तस्य प्रमाणसिद्धतयाऽपह्रोतुमशक्यत्वादिति चेत् । न, उपादानमात्रस्य तड्वेतुत्वे निमित्तवैचियेप्येकजातीयत्वप्रसङ्गात् । निर्निमित्तं वा प्रसज्येत, उपादानादेव तथाविधात्तदपपत्तेः। न किञ्चिदेकमेकस्मात्, सामग्याः सर्वसम्भव इति चेत् । कुत एतत् । निमित्तसहितस्यैवोपादानस्य प्रत्यक्षानुपलम्भाभ्यां कारणत्वावधारणादिति चेत । न। दृश्यमाविषयत्वात्तयोः । दृश्यत्वं तस्य कथञ्चिदविवक्षितमिति चेत् । न । चेतनेऽपि तथा किं न स्यादिति। तस्मादपादाननिमित्तयोर्यथा परस्परसहितयोरेव कार्यशक्तिस्तथा चेतनाचेतनयोरपौत्येकनिवृत्तावितरनिवृत्तिप्रसङ्गः। ___ अपि च मृत्पिण्डदण्डादिषु स्वव्यापारे पारतन्त्र्यं तावन्नियमेनोपलभ्यते, तदिदं दण्डादित्वमात्रानुबद्धं वा स्यात्, अदृष्टविशेषोपग्रहानुबई वा, अचैतन्यमात्रानुबन्धं वेति निपुणं निरूपय । शङ्क० टी० । मिति । सर्वकारकसमवधाननियमप्रक्रियेत्यर्थः । अस्माकमिति । अर्थव्यतिरेके क दिसमवधाननियम For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy