________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुगिभेदभगवादः ।
___ १५
स्तदवस्थ एव, तथापि प्रकृते समुदाय एव न सम्भवतीति प्रतिपादयति । नापौत्यादिना। मः समुदायः । एकेत्यादौ चतुष्के बहुव्रीहिः। एकदेशत्वादिविशिष्टौ रूपस्पशों ममुदाय इत्यर्थः ।।
न तावदपादानरूपैकदेशसम्भवः, तयोः प्रतिनियतोपादानत्वात्, सम्भवे वा तदेव द्रव्यमिति पर्यवसितं विवादेन । नाप्यधिकरणीभूतभूतलाद्याधारतया तत्सम्भवः, चक्षुषा ह्युपलभ्यमाने भूतले रूपविशेरे घटोपि चक्षषैवोपलभ्यमानो रूपविशेषस्तदाधार डॉग शक्यते निश्चेतुम, तयोरधरोत्तरभावेनैकज्ञानसमर्गित्वात्, तदधिकरणाः सदियोपौति तु कस्य प्रमाणस्य विषयः । न हि स्पर्शादयश्चाक्षषे चेतसि चकासति । त्वचोऽयं व्यापार इत्यपि नास्ति, तयापि भृतल घटस्पर्शयोराधाराधेयभावप्रतीतेः, न च समुदाययोस्तत्सम्भवः, परस्पराश्रयत्वप्रसङ्गात्, एकाधारतायां हि समुदायानुसन्धानं समुदायानुसन्धाने चैकाधारतानुसन्धानसम्भव इति । अनवस्थाप्रसङ्गाच, भूतलस्यापि समुदायत्वं किश्तमित्यनुयोगानिरत्तेः।
___ शङ्क० टी०। प्राचं दूषयति । न तावटिति । त्वमते रूपस्यैव रूपोपादानत्वादित्यर्थः। मम्भव इति । रूपस्पर्शयोर्यदेकमुपादानं म एव गुणीत्यर्थः । भूतले रूपात्मके घटस्य रूपा
For Private and Personal Use Only