________________
Shri Mahavir Jain Aradhana Kendra
७१ ६
www.kobatirth.org
यात्मतत्त्वविवेके सौ के
Acharya Shri Kailassagarsuri Gyanmandir
त्मकस्याधाराधेयभावः परं गृह्यते न तु स्पर्शरूपयोरपौति नैकदेशता, त्वचापि स्पर्शयो रेवाधाराधेयभावो गृह्यते न रूपस्पर्शयोरित्याह । चक्षुषा हौति । ननु रूपादिसमुदाये भूतले रूपादिममुदायो घट उपलभ्यत एवेति कथं नाधाराधेयभाव इत्यत श्राह । नं चेति । रूपरसादीनामेकाधारतानुसन्धानाधीनं समुदायानुसन्धानं चेत् तदाऽन्योन्याश्रय इत्यर्थः । अनवस्थेति । भूतलस्यापि समुदायत्वमेकाधारतयैव स्यादेवं तत्र तत्रापौत्यर्थः ॥
भगौ० टौ । तयोरिति ।
•
रूपस्पर्शयोस्त्वन्मते रूपस्पर्शो
पादानकत्वादित्यर्थः
तत्सम्भवः एकदेशतामम्भवः ।
हौति । त्वक्चक्षुषोरेकविषयतया रूपस्पर्शयोरेका धिकरणत्वेनाग्रहात्, न ह्याधेयाग्रहे अधिकरणत्वेन ग्रहसम्भव दत्यर्थः । समुदाययोरिति । भूतलात्मकरूपस्पर्शममुदायघटात्मकरूपस्पर्श
समुदाययोरित्यर्थः । परस्परेति । रूपस्पर्शयोः समुदायत्वमेकाधारत्वेन स्यात्, तेनैव चैकाधारतेत्यर्थः । तयोरिति । एकेनेन्द्रियेणोभयाज्ञानादित्यर्थः ॥
IT
रघु ० टौ० 1 तयोः रूपस्पर्शयोः । तन्मते रूपस्य रूपमेव स्पर्शस्य स्पर्श एवोपादानम् । भिन्नकालयोदेश दे शिभावासम्भवोपि द्रष्टव्यः । तदधिकरणाः रूपात्मकभूतला धिकरणाः । स्पर्शादय दूत्यादिपदं गन्धादिसमुदायो घटादिरितिमतानुसारेण । भूतलघटस्पर्शयोः स्पर्शात्मक भूतलघटयोः । ममुदाययोरिति । एको
For Private and Personal Use Only