________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
सामर्थ्यं हीत्यादिना दूषणस्योत्वात् । ननु योग्यतावच्छेदकं रूपमेव सामर्थ्यमभिधित्सितं तत्र च न साध्या वैशिट्या देदेषिस्यावकाश इत्यत श्राह । स्तां वेति । शत्यशक्त्योः करणाकरणयोर्न विवक्षितो व्याप्तिघटकः कालभेद: साधको यम्य सोऽविवचितकालभेद इत्यग्रिमग्रन्थस्वरसेन नेयं तथा व्याप्तौ कालभेदानुप्रवेशमन्तरेण उपसंहर्तुमशक्यत्वात् कुशूलम्ये मामर्थ्येन करण्प्रसञ्जन दुष्टापत्तिः उत्तरकालं तत्रैव करणाभ्युपगमात् विपर्यये च हेत्वमिद्धिः । व्यापक विरोधिन एवाभावस्य व्याप्याभावसाधकत्वात् । श्रन्यथातिप्रसङ्गात् करणस्य च सर्वथैवाकरणं विरुद्धम् श्रन्यथा तवापि सामग्री निवेशिनो बौजस्य देशान्तरे श्रकरणादसामर्थ्यापत्तेः न चेह तथा तस्यैव महकारिसमवधाने करणस्य प्रत्यक्षमिद्धत्वात् तत्प्रामाण्य सन्देहेऽपि हेतोः मन्दिग्धासिद्धत्वात् मूलशैथिल्याच्चेति भावः । यदेति । कालभेदमुपेच्यापि एवकारार्थान्तर्भावेन व्याप्ते - रादरे इष्टापत्त्यादेरभावादुपसंहारः शक्य एवेति भावः । करोत्ये - वेत्यच यावत्मत्त्वमिति विवचितम् न चानाद्यः चानाद्यः व्याप्यसिद्धेः श्रङ्करकारिणोऽपि बोजस्य प्राक् तदकरणम्य प्रत्यचमिद्धत्वात् एतेनायोग (१) व्यवच्छेदेन नियमोऽपि निरस्तः । द्वितीये त्वाह । कालेति । एवं च च जात नष्टम्य स्वरूपायोग्यत्वप्रसङ्गोऽवशिष्यते व६०ते च तत्र यद्यदा यत्सम्बद्धं तत् तदा करोतीति स्यात् न स्यात् समर्थस्यापि सहकारिविर हेलाकर एत्वस्योपपत्तौ मूल थि
(१) एतेनान्ययोग - पा० २ पु० ।
१३१
For Private and Personal Use Only