________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटौके
शङ्क० टी । नोमयमपौति। न विरोधो न वा व्याप्यव्यापकभाव इत्यर्थः । व्यकिभेदेनेति। कस्याञ्चियको क्षेत्रपतितायां शालिवकुर्वट्रपत्वयोः ममावेशे ऽपि क्वचिदसमावेशः स्थादित्यर्थः । विलौनमिति। परस्परात्यन्ताभावममानाधिकरणयोरपि जात्योः सामानाधिकरण्ये जातिप्रतिनियमो न स्यादित्यर्थः । एतदेवाह। परिदृश्येति ॥
भगो टौ । न चोभयमिति । पूर्वविकल्पितपक्षद्वयमित्यर्थः । विरोधेति। अविरोधे तु जात्योाप्यव्यापकभावनियम इत्यर्थः । न च शालिवादिव्याप्यं भिन्नमेव कुर्वद्रूपत्वमिति वाच्यम्। अङ्कुरसामान्यस्या हेतकतापत्तेः। तस्याङ्कुरविशेष एव प्रयोजकलादिति भावः । ननु यस्यां व्यक्तौ जात्योः समावेशस्ततोऽन्यस्यां प्रतिक्षेप इति व्यक्तिभेदेनाविरोधादेकजातीय एव सङ्ग्रहप्रतिक्षेपौ स्थातां भूतत्वमूर्तत्वयोरिवेत्याह । व्यक्तिभेदेनेति । तदतज्जातीयत्वं तन्नातौयत्वं तदिरोधिजातीयत्वं चेत्यर्थः। दूयं जातियद्येतज्जात्यत्यन्ताभावसमानाधिकरणेतदधिकरणा स्यात् समस्तैतड्यक्तिवृत्तिः स्यात् व्यक्तिभेदेनाविरोध इति भावः। परिदृश्यमानेति। एतद्विगव्यत्यत्ति तरगलं यदि विहगत्वसामानाधिकरण्यविरोधि न स्यादिहगवृत्ति स्थात् । न चेष्टापत्तिः तुरगत्वविहगत्वालिजितव्यत्योोग्यानुपलम्भेन तत्मामय्योरपि विरोधेन सहकारित्वानुपपत्तेः। भूतत्वमूर्तत्वयोचकव्यक्तिवृत्तित्वेनाविरोध इति भावः। ननु समाविष्टपोर्जात्योर्न परापरभावनियमः सुवर्णत्वघटत्वयोर्व्यभिचारात् । नच
For Private and Personal Use Only