________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
तत्रोपष्टम्भकभागवृत्त्येव घटत्वं न सुवर्णवृत्तौति वाच्यम् तथापि पाषाणघटादावप्रतीकारात् । न च मार्द एव घटे घटत्वमन्यत्र तु तथाविधसंस्थानवत्त्वगुणयोगागौणो घटव्यवहारः मुख्यत्वस्य विनिगन्तुमशक्यत्वात् । अथ संस्थानवृत्येव घटत्वं न द्रव्यवृत्तौति न तयोः समावेशः तच्चावयववृत्तिः संयोगविशेषः युक्तं चैतत् कथमन्यथा तस्मिन्नेव सुवर्ण तत्संस्थानसत्त्वामत्त्वाभ्यां घटतदभावव्यवहारादिति चेत् न तत्राप्यन्यतरकर्मजवादिना जातिसङ्करप्रमङ्गात् गुणवृत्तिजातौ माकर्यमदोष इति तु निर्बोजमेव । अत्राहुः सुवर्णत्वादिव्याप्यं मानव घटत्वं सुवर्णादिघटेषु नानाजातीयेषु तादृक्मस्थानवत्त्वेनोपाधिनानुगतघटव्यवहारात् तईि संस्थानवृत्त्येवान्यतरकर्मजवादिव्याप्यं नानैव घटत्वमस्तु तन्नानात्वस्वावश्यकत्वात् । एतावता संस्थानविशेषान्वयव्यतिरेकानुविधानमपि घटव्यवहारस्य सङ्गच्छत इति चेत् न महान् नौलो घटश्चलतौति परिमाणरूपकर्ममामानाधिकरयेन घटत्वप्रतौतेः संस्थाने च गणे तदसम्भवात् यदा संस्थानविशेषेकार्थसमवायिद्रव्यत्वमुपाधिर्घटत्वम् ॥
रघु० टौ। नोभयमपौति। न माहक नापि प्रतिक्षेपकमित्यर्थः । विरोधाविरोधौ महानवम्यानावस्थाने । तथा च विरोधे प्रतिक्षेप्यप्रतिक्षेपकभावोऽविरोधे चावश्यं माद्यमशाहकभावः लाघवेन सामान्यत एव मिथो व्यभिचारिजात्योः मामानाधिकरण्यविरहस्य समानाधिकरणाजात्योश्च मिथो व्यभिचारिविरहस्य विशेषतश्च तजातिममानाधिकरणाभावप्रतियोगिन्यास्तदभावसमानाधिकरणा
For Private and Personal Use Only