________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७६३
मभागसन्तानेऽपि माजात्यमेतदपि कुत इत्यर्थः । प्रधान्तेति । घटोऽयं घटोऽयमिति यत्समतया एकावसायोऽनुगतावमायस्तेनात्र माजात्यं निश्चितमित्यर्थः । ममतैव दुर्निरूपेत्याह । अथेति । माजात्यञ्चेत्तदाऽऽत्माश्रयः माजात्येनैव माजात्यनिरूपणात्, सादेश्यचेत् तदा एकाधारताखण्डनेनैव निरस्तेत्यर्थः । नन्वेकमन्तानत्वमेव माजात्यं तच्च मभागविसभागयोस्तुल्यमित्याह । एकेति । निमित्तेति । पुचात् पुञ्जोत्पत्तिस्तथा च पूर्वरूपस्य रूपं प्रत्यपादानत्वं रम प्रति निमित्तत्वमिति त्वदभ्युपगमरीत्या रूपस्यापि रमं प्रत्यपादानत्वं स्थादित्यर्थः । तदुत्पत्तिशब्देनोपादानोपादेयभाव एव विवक्षित इत्यतो नातिप्रसङ्ग इत्यत आह । उपादानेति । तथा श्रात्माश्रय इत्यर्थः । एककलकत्वव्यावृत्या प्रतिसन्धानव्यावृत्तिः मिद्धान्तिनोका । तत्र परेण कार्यकारणभावाभाव एवोपाधिरूपन्यस्तम्तत्र च प्रतिसन्धानाभावो हेतुव्यतिरेक: माध्यव्यतिरेकव्यापको वक्तव्य उपाधिश्च(१) तत्र माध्यव्यापको वक्रव्यम्त त्र च शिष्याचार्यधियो: पितापुत्रधियोश्च प्रतिसन्धानाभावोऽस्ति न तु कार्यकारणभावाभाव उपाधिरिति साध्याव्यापकत्वमुपाधी दूषणमुक्त, उपादानोपादेयभावलक्षणखण्डनन्त प्रसकानुप्रमनिकमित्यवधेयम् ।
भगौ० टी० । मभागेषु-मजातीयेषु । प्रागिति । एकाधारत्वनिरासे नेत्यर्थः । निमित्तेति । तथा च तत्राप्येककलकत या
(१) उपाधिरस्तु इति ३ पु० पा० |
For Private and Personal Use Only