SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभवादः । १६७ इति निराकरोति । अतादाम्य इति । स्यादेतत् । मा भूदनौलाधने कव्यावृत्तिनिबन्धनोऽनेकलाध्यवमायः, स्वकारणभामर्थायातस्तु म्यात्, तहानेकत्वं काल्पनिकमिति न वास्तवौं विकल्पकतां विरुणद्धौत्याशङ्कते । उम्लेख इति । अन्लेखः उल्लेखमात्रम्, उलिख्यते परं विकन्येनाने कत्वं न तु वास्तवमित्यर्थः । स्वरूपमिति : तदनेकत्वं ज्ञामादभिन्न भिन्न वेत्यर्थः । द्वितीय रति । जानेन खभिनयानेकत्वस्य प्रकाश इत्यर्थः । विकल्पस्य भ्रमत्वात्तत्रामत्प्रकाशो न विरुद्ध्यते ऽसत्प्रकाशनस्वभावत्वासान, विरुद्यते तु निर्विकल्पके, तम्य तन्माचप्रकाशनशीलत्वादित्याशङ्कते । भ्रान्तिरमाविति । निराकरोति । तस्यामपौति ॥ स्या देतत् । यथाऽतत् तत्तया परिस्फुरदपि न वस्तुगत्या तदेव, तथा तदप्यतत्तया परिस्फुरदपि नातदेव, ततः स्वरूपस्यातत्तया प्रथनेपि न काचित् ग्राह्यलक्षणक्षतिरिति चेत्, यद्यतत्तापि परिस्फुरन्ती स्वरूपमेवास्य स्यात्, स्यादप्यस्योपन्यासस्य प्रस्तुतोपयोगः। अस्वरूपस्य कथं प्रकाश इति चेत् यद्यपि तथा वक्ष्यामः, तथाप्यतत्ता कथं तस्य स्वरूपमितीतोपि दौयतां दृष्टिः। ___ शङ्क० टौ० । न ह्यविद्यासमारोपिताकारः पर्यनुयोगमहतौति कौर्तिमतमाशङ्कते । स्यादेतदिति । अतदिति । भरजतं शुक्रिस्वरूपं तत्तया रजततया स्फुरदपि यथा न वस्तु For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy