________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगाभवादः ।
तौति चेत् तर्हि सर्वकालसमानस्वभावत्वेऽपि तत्तत्महकारिकाल एवर) करोतीत्ययमस्य स्वभावः स्वकारणादायात इति किन्न रोचयेः॥
पाङ्ग टौ । सामर्थ्यामामर्थयोः माध्यत्वे यदि प्रसङ्गतद्विपर्ययौ दुष्टौ स्यातां तदा मर्वत्र सामर्थ्यमेव स्यादमामर्थमेव वा आद्ये बाह। प्रमोति । अन्ये पाह(२) । सर्वत्रेति । देशभेदेन सामर्थ्यामामर्थ्य नैकस्य विरुद्धे इति यदि तदा कालावच्छेदभेदेनापि २) न विरोध इति कुतः चणिकब मिति शङ्कोत्तराभ्यामाह। सर्वदेति ॥
भगी. टौ ॥ • ॥
रघु • टो० । स्वोपादाने ति। खं कार्य प्रति नियतदेशोपलक्षक चेदं वणिकत्वेन कारणस्य कार्याधिकरणत्वायोगात् ॥
न द्वितीयः विरुद्धधर्माध्यासेनाप्यभेदे भेदव्यवहारस्य निनिमित्तकत्वप्रसङ्गात् अनैकान्तिकश्च हेतुः कालमोऽपि न भेदं साधयेत् ॥
(१) लाभ एव-पा० १ पु० । (२) अन्ये त्वाह-पा.२ प० । (३) कालभेदेनापि-पा० १ पु.
For Private and Personal Use Only