________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
ग्रात्मतत्त्वविवेके सटौके
रघु० टौ ० । अनयोर्देशगर्भप्रसङ्गविपर्यययोः। स दोषः। माध्ये विषये । सामर्थ्यति । माध्ययोरिति । विपरिणतेनान्वयः । केचित्तु विरुद्धधर्मसंसर्गानेदापत्तिभयेन यदि कश्चित् कारिणोऽपि सामर्थ्य नो पेयात् तदा तं प्रति तदपि माध्यं यद्वक्ष्यति सर्वत्राशका विति। अशकावसामर्थ्य भेदोपि च परम्परया प्रमङ्गादिसाध्यः विरोधस्तु भेदमियनुगुण: प्रमाणान्तरमाध्यत्वात् माध्यत्वेन विवक्षित इत्याहुः । शत्यशक्त्योः मामर्थ्यासामर्थयोः अग्रे च कारित्वाकारित्वे करणाकरणे च मामामामर्थ्यपरे। एवं भिन्नकाल शाक्त्यशक्त्यो रित्यपौति । यता प्राक प्रमङ्गविपर्यययोरिति भेदमाधकयोदेशभेदेन करणाकरण्योरप्युपलक्षकम् तत्र च एकत्र कारिणो देशान्तरेऽपि कारित्वाभ्युपगमे सर्वदेशानां सर्वकार्यवत्त्वरूपमद्वैतम् एकत्राकारिणः मर्वत्राकारित्वाम्यपगमे च मर्वदेशानां सर्वकार्यशून्यत्वरूपमतं क्वचित्कारित्वम्य क्वचिच्चाकारित्वस्य चाभ्युपगमे कारणभेद आपद्येतेति नेयम् । अनयोरिति । प्रसङ्गविपर्यययोः करणाकरणयोश्वेत्यर्थः । प्रत्याक्त्योरिति। करणाकरणयोरित्यर्थः । तथा च यथाश्रुत एवाग्रिमग्रन्थः साधीयान ॥
नाद्यः सर्वत्र सामर्थ्य हि प्रसह्य करणात् सर्वचाशक्तौ क्वचिदप्यकरणात् सर्वदेशसमानस्वभावत्वेऽप्यस्य खोपादानदेश एव तत्कार्य करोतीति अयमस्य स्वभावः स्वकारणादायातो न नियोगपर्यनुयोगावह
For Private and Personal Use Only