________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
२६७
विधिरेवानोविध्यलोकत्वं न विरुद्धमित्यत आह । अतट्रपति । स्खलक्षणम्या प्यतद्रपपरावृत्तिसम्बन्धादलौकत्वमेव प्रमज्यत इत्यर्थः । ननु खलक्षणेऽतद्रूपपरावृत्तित्वं गोत्वादिकं तु रूपमात्रपररावृत्तिरिति कथं स्वलक्षणस्यालोकत्वमित्यत आह । रूपमात्रेति । स्खलक्षणादेतावता भेदेपि पुन: प्रक्रि एव व्याघात: न ह्येक निःस्वरूपं मखरूपं चेत्यर्थः ।।
भगो. टी. । ननु विधिरूपमलोक विकल्पगोचरः । तथा च विधित्वेनाऽन्यानपेक्षनिरूपणतया नान्योन्याश्रयः अलौकत्वेन च व्यावृत्तिव्यवहाररास्पदत्वमित्यन्यः शकते । म्फरविति । परमार्थतो विधिश्च तदलोकं चेति न सम्भवति विरुद्धरूपदयम्यकत्राभावादिति परिहरति । व्याघातादिति । तदेव म्फटयति । किञ्चिदिति । नन स्वरूपविशेषव्यावृत्त्याऽलोकत्वं विधित्वेन व्यवहारविषयतया न विधित्वमिति तयोरविरोधः म्यादित्यत आह । अत पेति । स्वलक्षणापि स्वरूपविशेषव्यावृत्तिमत्त्वादित्यर्थः । ननु तंत्र न स्वरूपमा व्या वृत्तिः स्वतोऽपि स्वरूपत्वात्, गोत्वे तु स्वरूपमात्रच्यात्तिरिति वैषम्यमित्यत आह । रूपमात्रेति ॥
रघु० टी०। विध्यलोकमिति कोऽर्थः : किं विधिखरूपमलोकं किं विधित्वेनारोपितं किं वाऽग्टहौतव्यनिभेदकमिति । प्राद्य आह । व्याघातादिति । - - रूपव्यावृत्त्या अनुगतस्य
१९
For Private and Personal Use Only