________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
आत्मतत्त्वविवेके सटौके
'मिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च मः ।
तत्र गौरेव वक्रव्यो नना यः प्रतिषिध्यत' इति । मङ्केत इति। अगोव्यावृत्तोगोपदवाच्य इति वाक्याहोपदशक्ति
ह्या तदाक्यप्रवृत्तिश्च गोपदशक्रिग्रहाधौनेतियद्यन्योन्याश्रयः तदा गौपदवाच्येत्यत्रापि म स्यात्, यदि च प्रत्यक्षादिनोपस्थिते गोत्वविशिष्टे व्यवहारादयं गोपदवाच्य इत्यादिवाक्यादा मङ्केतग्रह इति नान्योन्याश्रयस्तदा तथैवोपस्थिते गवेतरापोढे तत एव म इति सञ्चार परौहारौ । जानश्रिया ज्ञानधनेन ज्ञानातिरिक्तपदार्थानभ्युपगन्त्रा बाह्येनेत्यर्थः ॥(९)
स्फुरतु विध्यलोकमिति चेत्। न। व्याघातात । किञ्चिदिति विध्यर्थो न किञ्चिदिति चाऽलोकार्थः । अतद्रपपरात्तिमात्रेणालौकत्वे स्खलक्षणस्याऽप्यस्लोकत्वप्रसङ्गात् । रूपमाचपरावृत्तौ तु कथं विधिर्नाम ।
शङ्क० टौ । तदत्र धर्मोत्तरस्य मतं शङ्कते। स्फरविति। यदाह'असत्यरूपमादर्शयन विकल्पः कथं बाह्यमदृशमादर्शयेत् तयोरत्यन्तवैधा'दिति । विध्यलोकमिति हि कर्मधारयोऽत्र विवक्षितः । तथा च विधित्वमलौकत्वं च नैकत्र सम्भवति, किञ्चित्त्वं हि विधित्वमकिञ्चित्त्वं ह्यलोकत्वमिति परिहरति । न व्याघातादिति । ननु गोलमगोव्यावृत्तिरिति कृत्वाऽलोकमित्युच्यते । व्यवहारबलातु
(१) ज्ञानश्रियेत्याद्यारभ्य बाह्येनेत्यर्थ इत्यन्तः पाठः पुस्तकान्तरे
नास्ति ।
For Private and Personal Use Only