SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेक मटोक एकस्थलोऽनुभवगोचर इति स्वभावहेतुः, तावन्माबानुबन्धित्वादेकताव्यवहारस्य । न ह्ययमेकव्यवहारो निनिमित्तोऽनियमप्रसङ्गात्, नाप्यन्यनिमित्तः, द्रवकठिनशातोष्णादावपि तथाव्यवहारप्रसङ्गात् । गई: टौ. । पिशाच: पिशाचभाषयव बोधितो(९) भवतौति पररीत्येवानुमानमाह । यनिरस्तेति । विवादाध्यामित दति । माषादिराशिव्यवच्छेदार्थ व्याप्तिं द्रढयति । तावन्मात्रेति । अन्यथासिद्धिं निरस्यति । न हौति । द्रवकठिनशीतोषणरूपेति परेषां पृथिव्यप्तेजोवायनां परिभाषा ॥ भगौ ० टौ. । न्यायेनापि परितोषयति । तथापौति । द्रवेति । विरुद्धधर्माध्यासे प्यन्यस्मादेकव्यवहारे द्रवकठिनादावपि तदापत्तेरवश्यमेकव्यवहारो विरुद्धधर्मानध्यामनिमित्तोऽभ्यपेतव्य इत्यर्थः ।। अस्तु तर्हि बाह्येष्वर्थेषु नित्यसन्देहः, तथ्यातथ्यविभागस्याशक्यत्वादिति चेत्, न तावत् मर्वस्य यथार्थत्वादेव विभागोऽनुपपन्नः, उत्तरविरोधात । तथाहि विपरौतमवगतं मयेति लौकिको प्रतिपत्तिः अन्यथा (१) बाध्यो इति २ पु. पा. । (२। मेघादि इति ३ पु० पा । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy