________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जापसम्भवादः
नामनुपानोच्छेदः, वर्णाश्रमाचारव्यवस्थाविप्लवश्चेति । अत एव भगवतो व्यासस्य पुरुषशक्त्यपचयमवेक्ष्य वचनानि "अल्पायपोऽल्पसत्त्वा" इत्यादीनि। वेदोछेदमवेक्ष्य “प्रतिमन्वन्तरञ्चैघा श्रुतिरन्या विधीयते" इत्यादीनि। अनुष्ठानोत्सादमवेक्ष्य “दानमेकं कलौ युगे” इत्यादौनि। आचारविप्लवमवेक्ष्य “प्रजाम्तत्र भविसन्ति शिनोदरपरायणा" इत्यादौनि । तथा च श्रूयमाणा अपि वेदा उच्छेदमुपयास्यन्ति वेदत्वादाक्यत्वाहा उच्छिन्नशाखावदिति न्यायात् । यथा चैतत्तथा पर्वता अपि चूर्णीभविष्यन्ति पार्थिवत्वात् घटवत्। ममुद्रा अपि शोषमेष्यन्ति जलाशयत्वात स्थलोपल्वलवत् । सूर्योऽपि निर्वास्यति तैजसत्वात् प्रदीपवत् । ब्रह्मापि प्रेष्यति शरीरित्वात् अस्मदादिवदित्यागमाविरोधेनानुमौयताम् ।
शाङ्क० टी० । ददानों खमतमात्रस्य प्रामाणिकत्वं सिषाधयिषुर्विकन्पितानि तौर्थिकमतानि दूषयति। तत्रेति । पूर्वपूर्वागमपरिग्रहौतत्वमिदानीन्तनागमस्येति तावन्न संभवतीत्यर्थः । कुत दत्यत आह । वेदेति । ननु गुरुशिष्यपरम्परया वेदपरम्परापि अनुभूयत एवेति कथमनुपल्लम्भ (१)एव इत्यत पाह। अर्वाचीनानामिति । तत्कल्पनायामिति। मूलभूतवेदकल्पनायामित्यर्थः । नापौति। द्वितीय इति । प्रवाह नित्यतापक्षोऽपि न संभवतीत्यर्थः ।
(१) एवेति २ पु० नास्ति ।
11:3
For Private and Personal Use Only