________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेके सटौके
हासदर्शनादिति। अध्ययनविच्छेदेन तद्भागविन्नोपदर्शनात् ममस्तवेदस्यापि विलोपम्य साधनौयत्वादित्यर्थः । ननु यावानेव वेदभाग इदानीमध्ययनविषयः, पूर्वमपि तावान्नेवाऽऽसौदिति कुतो हास इत्यत आह । यत इति । होन्नकाकर्तव्यताबोधकवेदभागम्याश्रवणे... ऽपि तदर्थानुष्ठानस्य सार्वजनौनत्वात्, अष्टकाः कार्या इत्यादि वेदाश्रवणेऽपि मन्वादिभिः स्मृतत्वाच्चेत्यर्थः । ननु हामोऽस्तु, स कथमित्यत आह । पुरुषाणामिति । अनुष्ठानाऽगतिवदध्ययनाऽशकिरप्यनीयत इत्याह । यथेति । तदर्थति। दूदानों पायभानस्यापि वेदरापोरश्वमेधराजसूयार्थकत्वोपलम्भेन तद्वैयर्थप्रमादित्यर्थः । ननु होलकादिकर्तव्यताबोधको वेदः कदापि न पाठगोचरः, किन्तु अनुमितादेव तस्मात् मृत्याचाराविति गुरुमतमाशय, आह । न चेति। अभ्युपेत्याह । वर्णानामिति। भानुपा रति । चकारोच्चारणानन्तरोच्चारणघटिताया उत्पत्ताभिव्यकौ च तुल्यवादा(सा)नु - पूर्व्याः पाठाश्रयत्वा दित्यर्थः । ननु स्मृत्याचारानुमितम्य बेदस्यार्थप्रतिपादकत्वे विलक्षणेच मामयो मा च न वर्णानपूर्वो, न चाकालाछुपेतपदकदम्ब वाऽपेक्षते तवेश्वरवत् पक्षधर्मताबलेन तदर्थज्ञापकत्वेन ज्ञातादेव फलमिद्धेरिति चेत् । न। उच्छिन्नवेदादर्थ प्रनौत्य स्मृत्याचारयोः संभवे विलक्षणामामग्रीकल्पनायां गौरवप्रमङ्गादिति भावः । गुरुरपौति । एवं वदनिति शेषः । सुगममन्यत् । शाखाहाससिद्धौ किं सिध्यतीत्याह । तथा चेति । पार्थिवत्वादिति । पृथिवीसमवेतद्रव्यत्वादित्यर्थः । जलाशयत्वादिति । जलसमवेतद्रव्यत्वादित्यर्थः । तैजसत्वादिति । तेजःसमवेतद्रव्यत्वादित्यर्थः । प्रेष्यतीति। ज्ञानजनकमनःसंयोगनाशकज्ञानजनकमनःसंयोगाना
For Private and Personal Use Only