SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः । भगौ • टो० । कुत इति । एतावतापि माधक बाधक - मानाभावात् स्थैर्य मायः शादित्यर्थः । स्थैर्य मानं प्रर क्षमाह । प्रत्यभिज्ञानादिति । पूर्वापाकालौनयोरभेदग्राहकत्वादिलाः । मानान्तरमा ह । क्षणिकत्वेति । चणिकावे भावानां नानादेशकालानुगत विधिरूपमामान्यानुपपत्तेस्तत्साधकमेव मानं स्थयमपि विषयौ करोतीत्यर्थः । नन यथार्थप्रत्यभिज्ञानममिद्धमयथार्थे विरुद्धं प्रत्यभिज्ञानमात्रं व्यभिचारौति न मानमित्याह : लक्षणेति । लक्षणमभेदव्याप्यतावच्छेदकं प्रत्यभिज्ञानत्वमभिमत सच्चायथार्थप्रत्यभिज्ञानसाधारणतया न गमकमित्यर्थः । प्रत्यभिज्ञानमात्रं न तथापि तु विरुद्धधर्मामसृष्टविषयविशेषितमित्याह । अवान्तरेति। रघ. टी. । बाधकानवतारेपि विना माधक नार्थमिद्धि रित्या शयेन पृच्छति। कुतः पुनरिति । पुत्तर प्रत्यभिज्ञानादिति । प्रर्वापर कालोनाभेदावगाहिप्रत्यक्षमेव स्थर्य प्रमाण मित्यर्थः । अर्थापतिं प्रमाणयति । क्षणिकत्वे नि । क्षणिकत्वे अनुगतगवादिव्यव हारम्यानुपपत्तेरित्यर्थ: । निश्चितार्थव्य भिना र ज्वाला दिप्रत्यभिज्ञा माधारण प्रत्यभिज्ञात्वं न प्रामाण्यप्रयोजक न चात्र तत्प्रयोजकान्तरमोक्षामहे इत्यागते । लक्षणेति । अव्यभिचारो यथार्थलम् । विदधम्माममृष्टविषयमपि मन्दिग्धाप्रामाण्य मिति शकते एवम्भतमपोति ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy