SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ आत्मतत्त्वविवेके सटौके तस्माद्भेदप्रवृत्ताववश्यं विरुद्धधर्ममंसर्गः तदसंसर्ग वा विश्यं भेदयात्तिरिति भेदाभेदव्यवहार मर्यादा । शाङ्क० टी० । एवं स्थैर्य यथा बाधकं प्रमाणं नामित तथा माधकमपि नास्ति तथा च माधकबाधकमानाभावात् माय: स्था दित्यनुशयेन पृच्छति । कुतः पुनरिति । उत्तरं प्रत्यभिज्ञानादिति । म एवायं घट इति प्रत्यक्षमेव पूर्वापरकालयोरभेदग्राहकमित्यर्थः । मानान्तरमाह । क्षणिकवानुपपत्तेः । अपोहवाद निरामन गोत्वादिमामान्यानां देश काला नुगतानां क्षणिकल्वं मर्व थाप्यन पपन्न मिति तद्ग्राहकमाना देव म्यर्यमिद्धिरितिहृदयम् । ननु तत्तेदंतोन्ने खिजानत्वमेव प्रत्यभिज्ञानम्य लक्षणं तच ज्ञानादिप्रत्यभिज्ञानेप्यस्तो ति व्यभिचारिजातीयत्वेन तदप्रमाण मिति पाते। लक्षणति । प्रत्यभिज्ञानमात्रं न प्रमाणमपि तु प्रत्यभिज्ञान विशेष दति परिहरति । अवान्तरेति । किं तदिति । अप्रमाणकपप्रत्यभिज्ञानव्या वर्त्तक कि क्षणमित्यर्थः । नन् मर्वन मामामामयलक्षणविरुद्धधर्मममर्गम्य दर्शितत्त्वादिभिशानं प्रत्यभिज्ञानममिद्ध मे वेत्यत प्राह । मिद्धमिति । तत्साधक प्रमङ्ग तद्विपर्यय निराभेन मिद्धमेव तादृशं प्रत्यभिज्ञानमित्यर्थः । एवम्भूतमिति । विरुद्धधाम सृष्ट विषयमित्यर्थ: । मर्वत्रेति । क्षणिकमप्येक न स्यादित्यर्थः । माभूदेकत्वं ततः किमित्यत आह । तथा चेति । एकत्वपयुदामात्मकत्वादनेकत्वम्येत्यर्थः । व्यभिचाराभावमेवोपसंहरति । तम्मा दिति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy