________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगुणिभेदभङ्गवादः
७२१
नौयम् । गुणममवायाद्धि गुणौ भवेत्, म एव तु नास्तीत्यर्थः । सम्बन्धाभावे रूपविशिष्टप्रतीतिः कथमित्याह । कथमिति । तेषामिति । रूपादौनां तथैवोत्पादात् मम्बन्ध विनैव विशिष्टबुद्धिजनकत्वेनोत्पादादित्यर्थः । तवैवेति । ज्ञानचैतनिकस्येत्यर्थः । रूपादौनामुभयसिद्धत्वा लब्धः क्लृप्तपरिग्रह इति किं गणिने त्याह । रूपादिभिरेवेति ! ननु रूपाद्यनभ्युपगमे तवापसिद्धान्त इत्यत श्राह। वाचाटेति । प्रतीयमानत्वादिति । रूपाद्यभ्युपगम इति शोषः । प्रतौतिद्रव्येऽपि तुल्येत्याह। तुल्यमिति :
भगौ० टौ। ते वे इति । प्राप्यर्थक्रिये इत्यर्थः। तस्यैव गणिन इत्यर्थः । क्षणियोति । उक्तबाधकयोः स्थैर्यावयविनोरेव मम्भवान्न तु गुणभिन्ने गुणिनीत्यर्थः। सम्बन्धाभावो बाधकमित्यर्थः। अतिरिक्रमम्बन्धे बाधकादित्यर्थः। कथमिति । रूपादिभिरमम्बन्धे रूपादिमत्तया ज्ञायतेत्यर्थः ॥
रघु० टौ। (ते वे प्राप्यर्थक्रिये।) क्रमयोगपद्यविरोधस्य स्थिरे रकत्वारकत्वादिविरोधस्य चावयविनि बाधकत्वं सम्भाव्येत. न तु क्षणिके परमाणो रूपादिमतीत्याह । चणि केति। मम्बन्धाभाव इति । बाधकमित्यनुषज्यते ॥
एतेनालीकविषयतापि निरस्ता । शङ्क० टौ. । एतेने ति। रूपादौनामप्यलोकत्वप्रसङ्गेनेत्यर्थः ॥
91
For Private and Personal Use Only