________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
मेवेत्यर्थः । न चेति । उद्देश इच्छा । ईश्वरप्रयत्नस्य क्रियाहेतुत्वं साक्षादिति। यद्यपि परम्परयवाधितिष्ठन्तः कुविन्दादयो व्यापारयन्ति वेमादौनि तथापि क्रियावद्वारेव तथा। निश्चलगगनादिंदाराप्यधिष्ठाने चलत्येव गरौरे सर्वत्र क्रियोत्पादप्रसङ्गात् । ज्ञानेति । ज्ञानमभिध्यानं । ज्ञानेति च मन्त्रपाठादेरप्युपलक्षकम् । अन्यस्य ईश्वरम्य । तवत्यः तदवच्छेदेन वर्तमानः । कार्यस्य नियतकालतासम्पत्तये तत्सहकारिण इत्यादि। न चाऽनन्तान्येव परमाणरूपाणि शरीराणि सन्तु तेन युगपदनन्तकारकाधिष्ठानं नानुपपन्नमिति वाच्यम्। अनन्तकोटिगरौरेन्द्रियज्ञानादिव्यक्तिकल्पनाजालमपेक्ष्य लाघवेन नित्यस्यैव जानादिव्यक्तित्रयस्य कल्पनात् । वस्ततोऽना दियणकादिपरम्पराकारणत्वेन लाघवात्मिद्धस्थानादिजानादिव्यक्रित्रयस्य जन्यन्तं सुदूरपराहतमिति । मर्गादाविति । गरौरम्य मावयवत्वनियममभिप्रेत्य । सर्वजत्व सर्व विषयत्वम् ।
अस्तु तावदमौ सर्वज्ञः कर्त्ता, वक्ता तु कथमिति चेत् ! न। वचनशक्तौ सत्यां परार्थंकतानत्वात्। यो हि हिताहितविभागं विहान् परार्थमभिप्रायः संस्थानकरणपाटवे सत्यविदुधे ऽवश्यमुपदिशेत् यथा अन्धाय दक्षिणेन याहि वामेन मा गाः इति पृथग्जनोऽपि तथा भगवानिति । स्थानकरणपाटवममिद्धं देहाभावात् । तेषां ताल्वादिविस्तादिरूपत्वात् । न च तदन्तरेण वर्णनिष्यत्तिः, तदत्यत्तेरवधारणात् । न च
For Private and Personal Use Only