________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
आत्मतत्त्वविवेके सटौके
__ भगौ • टौ । ननु यदजातं तन्मा व्यवहारि ज्ञाते तु कूर्मरोमादौ व्यवहारः स्यादेव न च प्रमात्वं व्यवहारप्रयोजक लाघवाज्ज्ञानमात्रस्यैव तत्प्रयोजकत्वात् कथानारम्भापत्तेश्चेत्याह । नन्विति । तथाहौति । अमत्ख्यातो विप्रतिपतिः। भ्रमविषयत्वं प्रमाविषयत्वव्याप्यं न वा नवेत्याकामादौ प्रमिद्धम् श्राकाशस्थानधिकरणत्वेन नियतमामानाधिकरण्यरूपव्याप्यत्वस्य तत्राभावात् । यहा नित्यद्रव्याविषयकमिदं रजतमिति भ्रमज्ञानं विशेषणान्यकेवलान्वय्यत्यन्ताभावप्रतियोगिमात्रविषयकं न वा अत्र सबपि कश्चिद्भासतामित्यर्थान्तरवारणाय मात्रपदम् । एवं चाकाश ज्ञानेऽप्याकाग्रत्वादेः केवलान्वय्यत्यन्ताभावप्रतियोगिनो भानान्मात्रार्थस्था सिद्धिः स्यादिति विशेषणान्येति विशेषणम् केबलान्वय्यत्यन्ताभावाप्रतियोगिनो विशेषणस्यैवाकाशत्वस्य भानात् केबलान्वयित्वं चात्यन्ताभावस्यात्यन्तभाषाप्रतियोगित्वं तत्र त्यतिरिको देश: भ्रमविषयौभूतरजतत्वाभाववान् देशत्वात् शक्तिवत् न चाप्रयोजकत्वं पुरोवर्तिरजतयोः सत्त्वेन भ्रमत्वाभावापत्त्या तयोस्तादात्म्यस्य परिशेषेण विषयत्वात् तस्य चात्यन्तमसत्त्वादित्यपरे। जितमिति । बौद्धानामचणिको घट इति धौर्यधन्यथाख्यातिस्तदारोप्यस्याक्षणिकत्वस्य क्वचित् मियापत्तेरिति भावः । अलोकस्य प्रतीतिरेव नास्ति तत्कारणाभावादिति कुतो व्यवहार इत्याह । कारणेति। विषयाधिपत्येति सनिलष्टविषयमहकारित्वेनेत्यर्थः । खप्रादिभ्रमाणामप्यारोपविषयार्थमनिकर्षजत्वात् श्रारोप्यं च यद्यपि कचिदमविकृष्टमपि भासते तथापि स्थानान्तरे तेनेन्द्रियमन्नि
For Private and Personal Use Only