SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir १८५ कर्षोऽस्त्येव तथा च तथात्वोपगमेऽलौकत्वव्याघात इति भावः । शशविषाणादिशब्दाः स्वार्थस्मृत्यपेक्षा : संसर्गममन्तं बोधयेयुकविरपेचा वा एवम लिङ्गं लिङ्गतया गृहीतं स्वव्यापकस्मृत्यपेचमनुमित्याभासं जनयेत् तनिरपेचं वा श्राचे नामत्व्यातिः तेषामन्यत्रमत्त्वेनान्यथाख्यातिपञ्चप्रवेशादित्याह । शब्देति । अन्ये त्वाह । । अपहस्तिति । स्वार्थ: शङ्केतविषयः स्वव्यापकश्च । तथा च शशविषाणमिति पदं विकल्पजनकत्वे मति कूर्मगेमाद्यविषयक विकल्पप्रयोज्यरूपवद्यदि न स्यात् तद्विषयकविकल्पोत्पादकं स्यादित्यापादनम् । रघु • हो । तथा व्यवहारे ज्ञानत्वेनैव प्रयोजकत्वं न तु प्रमावेन गौरवात् त्वयापि भ्रान्तेस्तथात्वोपगमादित्याशयेनाह । नम्बिति । एते शशविषाणं कूर्मरोमेत्याद्याकाराः विषयाधिपत्यं विषयसन्निकर्षः । विभ्रमादौ च ज्ञानादिकमेव तथेति भावः । लिङ्गेति । अलिङ्गमपि लिङ्गतया गृहीतं गृहीतव्यापकभावं तज्जातीयं वा पक्षासंसृष्टमेव पचसंसृष्टं बोधयदन्यथाव्याख्यातिमेवोत्पादयेत् व्याप्तिग्रहानपेचणेऽतिप्रसङ्गात् । अनन्वितौ च स्वार्थावन्वितौ बोधयन्तौ शब्दावपि तथैव | स्वार्थतिरस्कारेण शब्दस्य बोधकत्वे पुनराह अपहस्तितेति ॥ स हि सङ्केतो वा स्यात् शब्दस्वाभाव्यं वा । श्रद्यस्तावत् सङ्केतविषयाप्रतीतेरेव पराहतः तत एव तत् (१) (१) इत एवेति भगौरथठक्कारसम्मतः पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy