________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
४४३
भगी • टौ । किञ्च यथा घटपटयोरविरोधेऽर्थक्रियाप्रतिनियमो न स्यादित्य निष्टापत्तिरेवं नौलपौतयोरन्योन्यजानेऽन्योन्यं न भामत इति प्रतिभामनियमो न स्यात्, नौलपौतयोर्भेदाभावात्, तथा च तयोरन्योन्यज्ञानेऽन्योन्य भासेनेत्यनिष्टमापद्यतेत्यर्थः ॥
रघ० टौ ० । अश्य बाह्यानां भेदे माध्येऽर्थक्रिया नियमानुपपत्तिरम्ति विपने बाधिका न तु ज्ञानस्य भेदै किमपणेत्यत आह । अन्यच्चेति ॥
क्व प्रतिभामामाकयनियमः, सहैव प्रतिभासोपि स्वादिति चेत्, न सहानुपलम्भममाकये ब्रमः, किन्तु नौलस्वर पौतत्वेन पौतस्यैव नौलत्वेनानुपलम्मम् । सस्व मतं सर्वावरोधानाम् ।
शाङ्क • टौ। ननु प्रतिभानियमा न स्थादिति नेदमनियं, नौलधवलादीनां सहैवोपलम्भस्य मयाभ्युपगमादिति भासते । केति । नौलपोतादौनां सहैवोपलमान प्रतिभाममाङ्कापि नौलम्यैव पोतत्वेन गौतम्येव नौस्तत्वेन भानं त्वया नेव्यते तदेवापाद्यते, नौलपीतादौनां विरोधाभावादिति परिहरति । न महानुपलम्ममिति । पाविरोधानामिति । बाह्य पि विरोधानां तदेव मूल यदे कम्या परात्मतयाऽनुपल्लम्भ इत्यर्थः ॥
For Private and Personal Use Only