________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्वविवेक मटीक
__ भगौ • टो। ननु नौलस्य पीतादिना महोपलम्मदर्श नान्न तत्प्रतिनियम इतौष्टापत्तिरित्याह। कति । न विषयप्रतिनियममात्र प्रतिभासासायं ब्रूमः, किन्त पौतत्वेनोपन्नम्भानोलवेनोपलम्भो भिन्न दति, तथा च प्रकारतः प्रतिभामनियमो न स्यादेकजाना भिन्नत्वानीलपौतयोरित्यापादनार्थ इत्याह । महेति । म एवेति । प्रकारत: प्रतिभामनियमः, प्रकारत एव विरोधनिरूपणादित्यर्थः ॥
रघ टौ । प्रतिभामस्य नियमोमार्यम, तञ्च स्वरूपत: प्रकारतत्र, तत्राद्यस्या सिद्धि प्राङ्गने । वति । महेवेति । नौल. पोतावमाहिनो ज्ञानम्य नौलपौताकारयोस्तेनैव प्रतिभामनादित्यर्थः । द्वितीयमभ्यपेत्य निराकरोति । नेति । किन्विति । नौलाकारस्य ज्ञानम्मा पौताकारत्वेन पौताकारस्य च नौलाकारत्वेनानुपलम्भं तयोरभेदबाधकं ब्रम इत्यर्थः । तयोरभेदे इि एकैकाकारस्यापि ज्ञानस्योभयाकारतायामुभयाकारत्वे नोपलम्भप्रमङ्गात् । स एव कम्याग्यात्मना नुपलम्भ एव । मर्वविरोधानाम् बाह्यान्तरविरोधानाम् ॥
अन्यथोपलम्भानुपलम्भयोरसिद्धिरेव। यपि नोपलभ्यत इत्यच्यते तदप्यपलभ्यत एव, यदिदमश्वादिकमुपलभ्यते तन्नोपलभ्यत इत्युक्त्यैव निवृत्तः । तेनात्मना नोपलभ्यत इति चेत्, तत् किं महोप
For Private and Personal Use Only