________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
व्यात्मतत्त्वविवेके मटौके
धर्माध्यासे नैव बाह्यभेदमिद्धेः । न चेदिति । विरुद्धधर्माध्यामो यदि न भेद कस्तदाऽर्थ क्रियाप्रतिनियमोपि न स्यादित्यर्थः ॥
भगौ • टौ । ननु परस्पराभावव्याप्यत्वमात्रं न विरोधपरौरम्, किन्वर्थक्रियाप्रतिभामनियममन्तर्भाव्यत्यत आह । यस्विति । केवलो यदि विरुद्धधर्माध्यासो न भेदकस्तदार्थक्रियाप्रतिनियमो न स्यात्, न हि तस्या पपि भेदोऽर्थ क्रियान्तरभेदात्, अलवस्थानात्, तथा च तां विना केवलात्तत्र भेदमिद्धावन्यत्रापि तथेति किमर्यक्रिया प्रतिनियमेनेत्यर्थः ।।
रघ० टौ। म तेषामे नास्त्विात मोपहासम् । मोपि अर्थक्रियानियमोपि । अर्थक्रियाया अर्थक्रियान्तरानुसरणेऽनवस्था, न चानस्थितार्थक्रियामन्नानोऽसर्वजपुरुषवेद्य इति ॥
अन्यच्च यथा बाह्येऽर्थक्रियाप्रतिनियमो न स्यादिति दण्डस्तथा ज्ञानेपि प्रतिभामनियमो न स्यादिति दण्ड एव।
शङ्क ० टौ । ननु यथा यदि बाह्यानां परस्परं भेदो न म्यातदार्थप्रति नियमो न स्यादिति बाह्यभेदमाधने विपक्षदण्डः तथा ज्ञाने नाम्ति येन तद्भेदोङ्गीक्रियेतेत्यत आह । अन्यच्चेति । प्रतिभामनियमो न स्यादिति । नौलज्ञानमपि पौताकारं भवेत् पौतज्ञानमपि नौलाकारं भवेदित्यर्थः ॥
For Private and Personal Use Only