________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८c
अात्मतत्त्वविवेक मटौक
शङ्क० टी०। तद्विविक्रति । बन्ध्यासुतो न वक्रति वस्तुविवेकेनावतत्वं गृह्यत एवेत्यर्थः । तत्संसृष्टेति । बन्ध्यासतो वक्रति वक्रत्वसंसृष्टमप्यवेदनमप्यसत्ख्यातिरूपं तन्मते स्यादेवेत्यर्थः । प्रत्यक्षमाने बाधकमागते । नन्विति । पर्युदामपक्षे तवापि तुल्यमिदमाह। अवकृत्वमपौति । स्वमाध्ये प्रमज्यप्रतिषेधमास्त्याह । अवक्रत्वं वचनमामाभाव एव मया माध्यत इति न विरोध इति भावः । मर्वमामर्थविरहात् वतनमामर्थ्य विरहस्तदा म एव कुत: सिद्ध इत्याह । अथेति । एतटपौति । अवस्तत्वमपौत्यर्थः । केवलरिति । अर्थशून्य रित्यर्थः । परम्पराश्रयेति ! श्रवस्तुत्वात् मामी - विरहस्तत एव चावस्तुत्वमिति प्रवसति ।
भगौ ० टौ । तदिविक्र ति । वस्तुविविक्रमवतत्वमितिज्ञानमात्रमित्यर्थः । तत्मसृष्टेति । प्रमाणाभावस्योभयत्रापि तुल्यवाद वकत्वसंसृष्टावस्तु ज्ञानमस्त्येवेति न विरोधनिश्चय इत्यर्थः । पूर्व वक्रत्वस्य वस्तुत्वव्याप्यत्वे वावस्तुनि विरोधः गङ्कितः इदानौं तमवस्तुनि मामर्थ्यात् स्वरूपं विरोधं शङ्कते । मन्विति । अवक्रपद पर्यदासनत्रमाश्रित्य परिहरति । अवेति । अवकत्व वचनकर्तृत्वाभाव इति प्रमज्यप्रतिषेधनञमाश्रित्याह। मर्वेति । श्राश्रया सिद्धौ मत्यामेव स्वरूपा सिद्धिमप्याह। अथेति। केवलैर्निरथकैः वादिनो धनं प्रमाणमेव तेन होनो निर्धनः ।
रघु • टौ ० । माभूदवस्तु नि वक्रत्वाभावम्य प्रमाणजमनाविर्णयां
For Private and Personal Use Only