________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
:
जगाभङ्गवाद
Acharya Shri Kailassagarsuri Gyanmandir
2
विकल्पमात्रं तु म्यादिति सिंहावलोकितेन शङ्कते तद्विविक्रेति वक्तृत्व विविक्तावस्तु विकल्पनमात्रमित्यर्थः । तत्संसृष्टेति त्वष्ट वस्तुविकल्पन इत्यर्थ । तथा च विपक्षवृत्तित्वग्रहान्न व्याप्तिबुद्धिरित्यर्थः । अपरे पुनः मन्निधिमनुरुन्धाना वर्णयन्ति । तद्विविकेति । वस्तुविविक्तावकत्वविकल्पनं बन्ध्यासुतो न वक्तेत्येवमाकारमित्यर्थः। तत्संसृष्टेति । तत्संस्टष्टावस्तुविकल्पन इत्यर्थ इति । तत्कथमिति । कर्तुत्वं हि कारित्वविशेषो वा तत्मामध्ये वा द्वयमपि सर्वसामर्थ्याविरहिण्यवस्तुनि न मम्भवतीत्यर्थः । श्रवकृत्वमित्यत्र नत्रयस्य धात्यर्थेनान्वयः तद्धितार्थेन वा श्राद्ये वचनाभावो वचनभिन्न वाऽर्थः निषेधविधौ प्राभाकराणां क्रियाविरहवत् श्रप्रमाणमित्यत्र प्रमाभिन्नज्ञानवदा उभयथापि वचनंतर कार्यकर्तृत्वं पर्यवस्यतौत्याह । तस्येति द्वितीयं शङ्कते । सवैति । केचित्तु विशेषनिषेधस्य शेषाभ्यनुजाफनकताया औत्सर्गिकत्वादचनकर्तृत्वनिषेधेनुज्ञातं वच नेरकर्तवं दूषयति । श्रवत्वमपीति श्रपवाटिक निषेधमाचपर त्वाभिप्रायेण शङ्कते सर्वेत्यादित्याजः । वचनेत्यादि । उपलक्षणमेतत् वचनकारित्वविरहोपि द्रष्टव्यः ॥
८
३
For Private and Personal Use Only
--
क्रमयौगपद्यविरहादिति चेन्न तद्दिर हसिङ्घावपि प्रमाणानुयोगस्यानुवृत्तेः । सुतत्वे च परामृष्यमाणे तदविनाभूतसकलवक्तृत्वादिधर्मप्रसक्तौ कुतः क्रमयोगपद्यविरहसाधनस्यावकाशः कुतस्तरां चावस्तुत्वसाध