________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीक
खप्नेऽनुमित्य मिद्धेः, निद्रामहकारिणा मनमा सर्वत्र विषये माचात्कारित्वम्यैवोत्पादात् ॥
रघ• टौ. । लोकप्रमिद्धम्यापि विना लक्षणं विभागोऽ(१)नुपपन्न इत्याशयेन पृच्छति । किमिति । स्वप्नवहनाडौमन:संयोगजन्यं तबाडोसंयुक्तमनोजन्यं वा ज्ञानं स्वप्नः । स्वप्नवहत्वं तु नाडौगतो जातिविशेषः । स्वप्नत्वं मानमत्वव्याप्यो जातिविशेषो विनैव च स्मरणमदृष्टोद्धसंस्कारमहितान्मनमस्तादृशं ज्ञानमुत्पद्यते । चाक्षुषत्वा दिवदनुमितित्वादिकमपि मंस्कारवशात्तत्रारोप्यत इत्यन्ये । स्वप्नभिन्नं ज्ञानं जागर इति ॥
तस्मात्तथ्यमेव विश्वं, मन्दप्रयोजनत्वात्तु सत्वरैमुमुक्षभिरुपेक्षितमिति युक्तमुत्पश्यामः । तर्हि नैयायिकानां जगत्परिरक्षणे कोयमभिनिवेशातिशय इति चेत्, सहसैव तदपेक्षायां न्यायाभासावकाशे (२)प्रमाणमात्रविप्लवो भवेत् , तथा च न्यायरुचिः प्रेक्षावान्न तत्त्वमधिगच्छेदिति भियेति ।
शङ्क० टी० । प्रकृतमुपसंहरति । तस्मादिति । तईि वेदान्तिनां प्रपञ्चमिथ्यात्वप्रवादः किन्निबन्धन इत्यत आह ।
(१) ऽशक्य इति २ पु० पा० । (२) न्यायमार्गविप्लवो इति १ पु० पा० ।
For Private and Personal Use Only