________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गगाणिभेदभङ्गवादः ।
७३३
अधिपतिरनादिवामना, यदधौना: स्थलादिविकल्या या प्रत्ययः कारणं यस्येत्यर्थः । वामनाया निरपेक्षायाः कारणत्वाभ्यगमे तिप्रसङ्ग इति तदुवोधकोऽनुभवो वाच्यः, म च न देशमुल्लिखतौनि तदहोधिता वामनापि न तदल्लिखेदित्याह । अनुभवानामिति । निर्विकन्यकानामित्यर्थः। नन्वननुभवेनापि देश उल्लिख्यतामत आह । उन्लेख इति । नहि मिद्ध एव वृक्षादिर्देशम्तत्र च स्पष्टाम्पष्टग्रहणं च मिद्धमित्यर्थः । नन्वनुभवविषयपि वृक्षादिः कथं मालम्बन इत्यत आह । तावन्मात्रेति । ननु स्पष्टास्पष्टग्रहणविषयो न वृक्षः, किन्तु तद्देश इत्यत आह । न चेति। म्यष्टास्पष्टग्रहणयोर्यथा देशिनि वृक्षे विरोधापादकत्वं तथा देश भूतलादावपि तदा स्यात्तत्रापि हि दूराद्यावद्विशेषानुपलम्भस्या विशेषादित्यर्थः । नन म्यष्टग्रहणं नास्त्येव येन विरोध: स्यात्, किन्तु ग्रहणानि निर्विकल्पकानि मर्वत्र स्पष्टान्येव, मविकल्पकं तु सर्वविशेषविषयं यत्र नोत्पद्यते तदम्परग्रहणमिष्यत इति कुतो विरोध इत्यत आह । न च दवौयांम इति । योगविमलाचन दृष्टिोगो, तदन्योऽम्मदादिस्तस्यापि ताराव्यहस्य दवौयांसो गतयः प्रतिभान्तीति न शक्यं वकुमतो यदुनं दबीयांसोपि विशेषाः म्फरन्ति न तु निश्चौयन्त इति, तन्न युक्रमित्यर्थः ॥
भगौ• टौ. । ननु कारणीभूतज्ञानविषयतया वृक्षादिदेशस्य प्रतिनियमः म्यादित्यत आह । न चेति । अधिपतिप्रत्ययत्वं निर्विकल्पकत्वम् । त्वया देशस्य निर्विकल्पकविषयत्वं
For Private and Personal Use Only