SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ आत्मतत्त्वविवेके सटीके नित्यादिनिश्चये हि मति सङ्केतो ग्राह्यः स च न सम्भवति परबुद्ध्यादौनामनुग्ने खात् प्रत्यक्षेणाग्रहणात् तद्विषयस्यापि यतोऽनुलेखो विभिख्या निर्णय इत्यर्थः । अथायमहं गां बध्नामौत्राभिधाय परकीयं वा गां वधानेतिवाक्यमाकलय्य गां वध्नतो व्यवहारविशेषात् तदौयबुड्यादिविषयविशेषं निर्णोय तत्र गोपदस्य सङ्केतग्रह व वा शशविषाणादिपदस्यापि स्यात् तत्राह। न चेति : उन्नीय परबुड्यादिविषयतया बुद्धेत्यर्थः । मङ्केतयितुः सङ्केतं ग्राहयितुः वः श्रोतुर्व वचनात् दममर्थमभिसन्धाय मयेदं पदं प्रयुक्त अम्माच्छन्दादयमों मयावगत इत्याद्याकारात् । न च शशविषाणमुञ्चारयतः कश्चिदभिप्राया वृत्त इति तहिषयोऽस्य वाच्य इति सुग्रहः समय इति वाच्यम् न ह्येवमाकारः समयग्रहः। गां बधानेत्युक्ते अप्रतीतशब्दार्थस्याप्यभिप्रायमाचप्रतोता समयग्रहप्रसङ्गात् । न च विशेषान्तरविनाकृतः कल्पनामाचविषयोऽस्य वाच्य इति साम्प्रतम् घटकर्मरोमादौनामपि तदर्थत्वप्रसङ्गात् । शङ्क० टौ । ननु शशविषाणादिपदमुचारयितुर्यत्र तात्पर्य तदेव तदर्थ इति सङ्केतग्रहः स्यादित्यत आह ॥ न च मा विषाणेति। परबुद्धौनामित्यत्र ज्ञानविषयतया शङ्कितमिदं तु तात्पयविषयतयेत्यपौनरुक्त्यं न ह्येवमाकारः ममयग्रहशाब्दव्यवहारोपयोगौति शेषः । अत्र हेतुमाह। गां वधानेत्युक्त इति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy