________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
હ૧૬
आत्मतत्त्वविवेक सटौके
तर्हि दरितक्षयकामस्य कर्मानुष्ठानानर्थक्यप्रसङ्गः । तदभावतत्फलाभावयोरप्यनध्यक्षत्वात्। उपलब्धियोग्यतापन्नानिष्टनिवृत्तिरूपत्वादयमदोष इति चेत् । तुल्यं । दःखवत् सुखस्याप्युच्छेदादकाम्योऽयमिति चेत्। न। तृष्णाया दोषतिरस्कारेण प्रतिवदलम्प्रत्ययेन गुणतिरस्कारानिवृत्तेरपि दर्शनात् । मधुविषसंपृक्तमन्नमत्रोदाहरणं । सन्ति च केचनालम्प्रत्ययवन्तः। न च ममत्वं, दुःखस्यैव प्राचुर्यात् । दुःखें सुग्वहेत्वननुषङ्गेऽपि सुखे दुःख हेत्वनुषङ्गनियमात्। तथा हि न्यायोपार्जितेशेव विषयेषु कियती सुखखद्योतिका कियन्ति चार्जनराणादिभिर्दःखदर्दिनानि! अन्यायोपार्जितेषु यद्भविष्यति तन्मनमापि चिन्तयितुमशक्यम् । विदाङ्कुर्वन्तु च सन्तो यदि कण्टकादिजन्येषु दःखेषु लेशतोऽपि सुखानुषङ्गः। अस्ति च स्वर्गादिसुखेवपि बहुलो दःखशल्यसम्भेदः। अत एव विविच्य भुज्यतां तुषतण्डलवदित्यशक्यमिति। शक्यश्वायं निवर्त्यत्वात्। स्वन्तश्च, अपराहत्तेरनर्थवासनाननुकूलाभिमन्धित्वाचेति ।
प्राङ्क० टौ । मोक्षस्यानुपादेयत्वान्न फलत्वमित्याशयेनाह । क इति । अत्यन्तिकौति । दुःखात्यन्ताभाव इत्यर्थः । तथा च
For Private and Personal Use Only