________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जानुपलम्भवादः
लोष्टादयोऽपि मुकाः स्यरित्यत आह। प्रात्मेति । दाखवत्यात्मनि कथं तदत्यन्ताभाव इत्याशयेनाह । किमिति । दाखवावच्छिन्नप्रतियोगिकदुःखात्यन्ताभाववत्व मेवात्यन्तिकत्वमित्याह। तज्जातीयनि । नतु पुनः स एव दोष इत्याह । कमिति । उत्तरं । कारणमात्र ति। सर्वदःखकारणोच्छेदो न लोष्टादिनिष्ठेनापि दुःखात्यन्ताभावेन महात्मनः मम्बन्ध इत्यर्थः । ममानाधिकरणसमानकालौनदुःस्वप्रागभावामहत्तिदःखध्वंम एव वा मोनो मोक्षण दुःखात्यन्ताभावेन वा सम्बन्ध इति भावः । स्वरूपतो दःख न हेयं किं तु सुखार्थ नद्धानं काञ्चमित्यन्येच्छाधौनेच्छाविषयत्वान्नासो मुख्यः पुरुषार्थ इत्याह । सुखार्थमिति । अतद्धेतुत्वादिति । दुःखहानस्य सुखा हेतुत्वादिति भावः । तथापि यदा दुःखाभावस्तदा सुखमस्तौति तद्धानमित्याह । व्यारिति । न हि यदा दुःखाभावस्तत्र सुखमत्यवति व्याप्तिः सुषुप्यादौ व्यभिचारादित्याह । नासिद्धेरिति । ननु यदा सुखं तदा दःखाभावोऽस्यवेति व्याप्ति-- स्तावदस्तीत्याङ्गते । सुखं तादिति । तहि दःखाभावार्थ सुख.. मुपादेयमिति मुख्यः पुरुषार्थो दवाभाव एवेत्याह । नहौति । नावेद्यत्वादिति । “दुःखाभावोऽपि नावेद्यः पुरुषार्थतयष्यते" दति भावः । वेद्यत्वान्तर्भावण न दःखाभावम्य पुरुषार्थत्वं किंतु स्वतन्त्रस्यैवेत्याह । दःखार्तानामिति । नहि मर्ने तत्र प्रवर्तरनित्यत आह । बहुतरेति । तत्प्रेक्षावन्त इतरेभ्योऽप्रक्षाका रिभ्यः । प्रथममिति । उत्पनमात्रेत्यर्थः । मोक्षोऽपि दानमानादिवद्य दति वेद्यता तुल्यत्याह । तुन्यमिति । वैषम्यमाह । नाध्यक्षणेति । तदभावतत्फलाभावयोरिति । दरिताभाउनकम ग्वाभादयो
For Private and Personal Use Only