________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
Acharya Shri Kailassagarsuri Gyanmandir
ग्रात्मतत्त्वविवेके सटीके
रित्यर्थः । उपलब्धीति । (१) यावद्दुः खनिवृत्तिरूपलब्धियोग्या तत्रैव वेद्यत्वान्तर्भावेण amarन्तर्भावेण पुरुषार्थत्वं नान्यत्रेत्यर्थः । समव्यय फलत्वमाशङ्कय निराकरोति । दुःखवदिति । तथा च यथा तृष्णया दोषं तिरस्कृत्य श्रगम्यागमनादौ प्रवृत्तिः तथा विरक्तस्य (२) गुणं तिरस्कृत्यापि निवृत्तिरित्यर्थः । तृष्णेति । केचनेति । दुःखद् र्द्विनभौरव इत्यर्थः । प्रकारान्तरेण समव्ययफलत्वं निरस्यति । न चेति । न हि दुःखे सुखहेत्वनुषङ्ग श्रावश्यक: नरकदुःखादौ सुखलेशाभावात् सुखे तु दुःखहेत्वनुषङ्गभौव्यम् । एतदेव उपपादयति । तथा हौति । न्यायार्जितधनमत्यन्तन्दुःखहेतुस्तचापि सुखमन्यौयं एतद्धनार्जनपरिपालनदुःखं तु महौय इत्यर्थः । (२) न्यायार्जिते वैहिकं पारलौकिकं चात्यन्तिकं दुःखमित्याह । अन्यायेति । साम्याभावमेव पुनराह | विदाङ्कुर्वन्विति । विविषयेति । दुःखं होयतां सुखमुपादीयतामित्यपि न सम्भवति । (४) परस्परानुषङ्गादित्यर्थः ।
शक्यत्वं निराकरोति । शक्यश्चायमिति । दुःखात्यन्ताभावो विशिष्टदुःखसाधनध्वंससम्बन्धोत्पादनद्वारा साध्यस्तादृशदुःखध्वंसश्च स्वत एव साध्यो यदि च दुःखप्रागभाव एव मुक्तिस्तदा सोऽपि कारण विघटनमुखेन साध्य दूत्यर्थः । दुरन्तत्वं परिहरति ।
(१) या दुःखनिवृत्तिरिति २ पु० पा० ।
(२) विषयजन्यगुणमिति २ पु० पा० ।
(३) व्यन्यायादैहिकमिति ? पु० पा० ।
(४) परस्परप्रसङ्गादिति १ पु० परम्परानुषङ्गादिति २५० पा० ।
For Private and Personal Use Only