SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः । २८३ चेति। अघटस्य पटादेरभावज्ञानेऽपि घटार्थो न प्रवर्त्तते अघटस्या(१ - प्यभावसम्भवात्, किं तु घटज्ञानादेवेति विशिष्ट ज्ञानादप्रवृत्तिप्रमङ्ग इत्यर्थः ॥ रघु० टी० । अत्यन्ताभावरूपनिवृत्तिभाने दोषान्तरमाह। न चेति। अन्यनिवृत्तित्वेनास्फरणात् । पटार्थि(वृत्तौ पटत्वेन प्रतौ तेरेव हेतुत्वात् विनातिरिक्त पटत्वमनुगतानतिप्रमकस्थापटनिवृत्तित्वादेर्दनिरूपणत्वाच्च नैवमिति भाव:(२) ॥ अघटस्यैव निवृत्तिरिति प्रतौतौ नायं दोष इति चेन्न। घनिवृत्त्यप्रतिक्षेपे नियमस्यैवाऽमिद्धेः । तत्प्रतिक्षेपे तु कस्ततोऽन्योविधिनिषेधप्रतिक्षेपस्यैव विधित्वात् । निहत्तरपरिस्फरणे गां बधानेति देशितोऽश्वमपि बध्नीयात् इति चेत्। न। भवेदप्येवं, यद्यश्वोऽपि गौः स्यात् किन्त गौ रिश्वोऽश्व इति । अन्यथा निवृत्तावपि कुतस्ते समाश्वास इति। निवृत्त्यन्तराच्चेदनवस्था। निवर्त्य नित्तितदधिकरणानां स्वरूपसा ये प्रत्तिसङ्करः स्यात । स्वरूपभेदेनैव नियमे विधिमात्रप्रतिभासेऽपि तथा किं न स्यात् । (१) घटस्थापौति युक्तः पाठः। (२) पटान्नि-पा० ३ पु० ! (३) भाव:-- पा० १। ३ पु. नास्ति। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy