________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वात्मतत्त्वविवे के सटीके
व्यवस्था सहकारिलाभानामतन्त्रत्यर्थः । यद्यपि पूर्वमपि र क्रिमेवादाय सामर्थ्यामामादिक चिन्तितं चाभङ्गानुकूलत्वात् तथापि व्यरेकस्याः फलोपधानानुपधानलक्षणविरुद्धधर्माध्याम: प्रत्य चत्वादुरपङ्गव इत्यभिप्रायेण शङ्केत्य पौनरुक्त्यम् ॥
भगौ• टौ । पूर्वखण्डनकत्रयानुनादपूर्व के जनकत्वाजनकत्वात्मकविरुद्धधर्मसंसर्गमाह । स्यादेतदिति । यद्यपि व्यानिग्राइकमानाभावः प्रथमखण्डनकार्थी न तु सामय पामर्थक पविरुद्धधर्माध्यामाभावः तथापि क्षणभङ्गानुमानमूलव्याप्यविडिपमङ्गागतवात् तात्पर्य तस्य तत्राप्यस्यैवेति भावः । अस्विति । तथा च कुर्वट्रपत्वाकुर्वदूपत्वरूपविरुद्धधर्माध्यामोऽपि नेत्यर्थः । भवतु चेति । श्रतो न क्षेपाक्षेपकारित्वलक्षणविरुद्धधर्माध्यान इत्यर्थः । अत्र चार्थन क्रमेण शाब्दक्रमलङ्घनादयथाक्रममभिधानम्। बोजत्वम्य प्रयोजकत्वस्थितावेव कारित्वचिन्तावमरात्। तज्जातीये भिन्ने बीजजातीय इत्यर्थः । व्यवस्थामहकारिलाभालामयोः करणाकरणरूपेत्यर्थः ॥
रघु० टौ. । स्यादेतत् बोजत्वमतड्यावृत्तिरूपं व्यावृत्तित्वादेवासत् न चामतः मता व लक्षणेन ममं सम्बन्धः सम्भवति न च कारणेनासम्बद्धं कारणतावच्छेदकं नाम । अथैवं कुर्वद्रूपत्वमपि तादृशं कथं कारणतावच्छेदकं कुतश्चानुरोधात् कल्पनौयमङ्कुरत्वादेरप्यलोकत्वात् तत्तयक्तिविश्रान्ते च कार्यकारणभाये लोक
For Private and Personal Use Only