________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७५१
भगौ• टौ० । न ज्ञानात्मकत्वमहमर्थस्य ज्ञान क्रियाकर्तत्वेन तस्यानुभूयमानतया ततो भेदादित्याह । तस्या इति । ननु यथा नौलादिबुद्धौ नौलाद्याकारत्वं तथा ज्ञानरूपस्यैवात्मनोऽहमिति धौविषयत्वम् इति न जानभिन्नात्ममिद्धिरित्याह । अस्विति । तबहमिति ज्ञाने तपादाननौलादिप्रवृत्तिविज्ञानविषयेतिप्रतिपत्तौ प्रतिपत्ताकारत्वं भामत इत्याह । नौलादौति । तावतापि नौशादिवत्वजन्य ज्ञानभिन्न प्रात्मा सिद्ध एवेत्याह। तनॊति । नन्वयं यस्या बुद्धेर्यदपादानं स एवात्मा प्रवृत्तिविज्ञान भिवनिविषयानाद्यनन्तः प्रतिपत्ता सिद्ध एव, स्थैर्य परं विप्रतिपत्तिस्तच माधितमेवेत्याह । अस्विति । यद्यप्यालयविज्ञानस्य चणिकत्वाबानादिनिधनत्वम्, तथापि प्रतिपत्ततावच्छेदकरूपवहितः कालो नास्तौति भावः । प्रागेवेति । क्षणभङ्गनिरासेनेत्यर्थः ॥
रघु० टौ०। मुख्यो यथार्थः। मैव बुद्धिः प्रतिपत्त्रौ तत्पूर्वभाविबुधन्तरं वा । तदपि नौलाद्याकारं स्वमात्रमाक्षिकं वा । श्राद्ये तस्या इत्यादि । स्वस्य स्वाश्रयत्वस्खोपादानत्वयोरसम्भवादित्यर्थः । अन्तरा विज्ञानवादौ प्रत्यवतिष्ठते । नौलादौति । तथा चाहमाकारोपि ज्ञानस्वरूपमेवेति नातिरिकात्ममिद्धिरिति भावः । सिद्धं ज्ञानातिरिक्रविषयव्यवस्थापनात् । द्वितीयं प्रयते । अस्वित्यादि । प्रहमास्पदमिति शेषः । उपादानं मजातीवं कारणं बुधन्तरम् । मात्रपदेन विजातीयं ममवायिकारणमतिरिक्रमात्मानं व्यवछिनत्ति । श्राकारमिति । तवा
For Private and Personal Use Only