________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२४
आत्मतत्त्वविवेके मटौके
व्यवस्थापयति, इह तु तत्सम्भवेपि शुभ्रतामाबानुपलम्भादिति।
शाङ्क० टी० । नामा विति। यच्च पौतत्वेनोपलभ्यत इत्यर्थः तैमिरिकके गानां यथा करपरामर्शस्य केशनियतार्थक्रियाविरह चाभावादमत्व स्यादिह तु तदभयमस्तौति कथं प्रासश्वेत्यामित्याह । अहो दूति ॥
व्यापकत्वादिति चेत्, वस्तुनोर्व्याप्तिरुपलम्भयो । आद्य न विप्रतिपत्तिः। न च व्यापकानुपलब्धिमात्रेण व्याप्यतदपलब्धौ निवर्ते ते, दहनानुपलब्धौ धूमतदपलब्थ्योरपि निवृत्तिप्रसङ्गात्। तत्रापि वा किं न परिकल्पयसि धूम इवामौ न धूम इति, पावकवत्तानुपलब्धेरिति । तस्मान्न व्यापकानुपलब्धाप्यनिवृत्तिः, किन्तु व्यापकनिवृत्तेः, सा चाचासिद्धेति वाच्यम्, तदेतत् तुल्यं प्रकृतेपि । उपलब्येस्तु व्याप्तिरिहैव भन्ना, श्वैत्यानुपलम्भेपि शङ्खोपलम्भादित्युक्तम् ।
__शक० टौ ० । ननु शुभ्रता शङ्खव्यापिका, तथा च प्रकृते तदपलम्भनिवृत्तौ कथं शङ्खनिवृत्तिर्न म्यादित्याह । व्यापकत्वादिति । शभ्रतायाः शङ्खस्येति शेषः। न चेति । शभ्रताया व्यापकत्वेपि तदुपलब्धिनिवृत्तौ न निवृत्तिः, न वा गोपलम्भनिवृत्तिः, न हि वन्ापलम्भनिवृत्तौ धूमनिवृत्तिर्धमोपलम्भ
For Private and Personal Use Only