________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुगागु गिगभेदभङ्गवादः ।
७२५
निवृत्तिर्वत्यर्थः । उपहमति । तत्रापि वेति । धूमं दृष्टान्तौकत्य भाऽप्यतिदिशति । तदेतदिति । इहैवेति । पौतः शङ्ख इत्य
वेत्यर्थः । कथं भग्नेत्याह । श्वेत्येति ॥
भगौ ० टौ । किं शङ्खम्य शुक्लत्वं व्यापक शङ्खपलब्धेर्वा अशक्नोपलब्धिापिकेत्याह । वस्तुनोरिति। प्रकृत इति । पौतः पाङ्ख इत्यत्रापि भ्रमः ॥
रघु० टौ । वस्तुनोः शङ्खश्चैत्ययोः। तथा च व्यापकस्य श्चै त्यस्यानुपन्नम्भाड्याप्यम्य शङ्खम्य तदपलब्धेश्च निवृत्तिरिति । उपलक्ष्योः श्वैत्यशङ्खयोरुपलब्योः। तथा च व्यापिकायाः श्वैत्योपलब्धेर्निवृत्या व्याप्यायाः शङ्खोपलब्धेर्निवृत्तिरिति ॥
स्यादेतत् । पौत एव शङ्ख उत्पन्न इति चेन्न । पुरुषान्तरेण श्वैत्यस्यैवोपलब्धः।
शङ्क० टौ। वैनाशिकः शङ्कते। पोत एवेति ॥
रघु० टौ. । शङ्कते। पौत एवेति । सवभावानां क्षणिकत्वात्, तथा च मिद्धः महोपलम्भनियम इत्यर्थः ॥
नाप्यसम एव महोपलम्भनियमो हेतुः अनैकान्तात् , अभास्वरं रूपं भास्वरेण सह नियमेनोप
For Private and Personal Use Only