________________
Shri Mahavir Jain Aradhana Kendra
६६४
आत्मतत्त्वविवेके सटीक
शक्यमित्याह । श्रननुसंहितेति । विशेषो विशेष्यावृत्त्यप्रकारकत्वम् । श्रननुसंहितस्येति । तद्विषयज्ञानत्वमात्रस्य चेत्यर्थः । कचिदिति । करतलज्ञानादावभ्यासदशापन्न इत्यर्थः । प्राथमिकेन ज्ञानग्राहकेणेत्यर्थः । अन्य 1 यद्यनभ्यासद शापचधर्म्येव न
गृहीतः कुतः संशयः, धर्मिज्ञानस्य तद्धेतुत्वात्, तहेतुतामाण्यस्यापि निश्चयादिति कुतः संशयः । श्रभ्यासेति । झटिति लिङ्गानुसन्धानप्रभवत्वेनाप्युपपद्यमानं न स्वतस्त्वमाचिपतौत्यर्थः । परत एवेति ।
www.kobatirth.org
"
न
Acharya Shri Kailassagarsuri Gyanmandir
स्वम्याप्यन्या
ननु स्वग्राह्यत्वेपि कदाचित् परग्राह्यत्वात् पेचया परत्वात् भट्टमते परग्राह्यत्वाच्च सिद्धमाधनम् । न च ग्राह्यप्रामाण्यापेक्षया परत्वं प्रामाण्यग्राहकस्यापि ग्राह्यप्रामाण्यतया तदपेक्षया परत्वाभावात् श्रग्राह्यप्रामाण्यापेक्षया परत्वे ग्राह्यप्रामाण्यस्याप्रामाण्योपपत्तेः । किञ्च प्रामाण्य परतो ज्ञायते, अनभ्यासदशायां सांशयिकत्वादित्यनुमानमनैकान्तिकं, जाने निश्चितेऽपि प्रामाण्यसंशया हितसंशयविषयत्वात् । न च ज्ञानधर्मत्वेन हेतुविशेषणीयः, तथा सति यत्र ज्ञानविषयप्रामाण्यमन्देहे निश्चितस्यापि ज्ञानधर्मस्य संशयितत्वं तत्रानैकान्तिकम्, अनभ्यासदशायामिति विशेषणमभिद्धिवारकत्वाद्यर्थम् ।
मैवम् । अनभ्यासद्शापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यम्, स्वाश्रये मत्यपि तदुत्तरतृतीयचणवर्त्तिसंशय विषयत्वात् श्रप्रामाण्य
संशयाजन्यसंशयविषयत्वाद्वा,
श्रप्रामाण्यवत्, अर्थे निश्चितेऽपि
न वा प्रामाण्यसंशयं
निश्चयानन्तरनृतौयचणेऽर्थसंशयो
For Private and Personal Use Only