________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः।
Acharya Shri Kailassagarsuri Gyanmandir
५२७
कथं विशेषाः, तदितररूपेणा किञ्चिद्रपत्वे तेन रूपेण किञ्चिद्रपा एवेति ब्रूमः । विचारा महतामात्रमलौकत्वमिति चेत्, तथापि भाषापरिवर्त्तनमात्रम्, विचारामहतायाः किञ्चिद्रपत्वविरोधित्वात्, अविरोधे वा त्वचा महना अपि किञ्चिद्रपा एव नौलादयः इति विचारन्य दुर्विचारत्वप्रसङ्गः तेन नौलादौनां छायामात्रस्याप्यनाक्रान्तः प्रविश वा अनिर्वचनीयख्यातिकुशिम् तिष्ठ वा मतिकर्द्दममपहाय न्याय - नयानुसारेण नौलादीनां पारमार्थिकत्वे ॥
शङ्क० टौ० । वामनेति । वामना विशेषादमन्तोपि स्फुरन्त्यतो ज्ञानम्य विशेषका भविष्यन्तौति भाव: (१) । श्रसतां विशेषकत्वमनुपपन्नमित्याह । स्फुरन्तौति । विशेषकाश्चेन्ननं सन्त एवेत्याह । ते तदितररूपेणेति । नौलादीनां यद्रूपं न भामते तेनाकिञ्चित्करत्वेपि भासमानेन रूपेण ज्ञानविशेषकत्वात् किञ्चित्करा एवेत्यर्थः। नौलादयः स्फुरन्ति ज्ञानमपि विशेषयन्ति, परं तु विचारं न महन्त इत्येतावताऽलोकत्वं तेषामिति शङ्कते । विचारेति । एतावता तुच्छत्वमेव पर्यवस्यतीत्याह । तथापीति । भाषापरिवर्त्ततुच्छ त्वचैव विचारा महत्वेनाभिधानम् । न हि किञ्चिद्रपवद्विचारासहञ्चेति सम्भवति, तेनैव रूपेण विचारमहत्वादित्यर्थः । ननु नौलादि विचारामहमपि स्यात् किञ्चिद्रपवदपि भवतु, को विरोध इत्यत श्राह । श्रविरोधेति । यदि तद्विचारेण
(१) शेष इति २ ५० पा०|
For Private and Personal Use Only