SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः। Acharya Shri Kailassagarsuri Gyanmandir ५२७ कथं विशेषाः, तदितररूपेणा किञ्चिद्रपत्वे तेन रूपेण किञ्चिद्रपा एवेति ब्रूमः । विचारा महतामात्रमलौकत्वमिति चेत्, तथापि भाषापरिवर्त्तनमात्रम्, विचारामहतायाः किञ्चिद्रपत्वविरोधित्वात्, अविरोधे वा त्वचा महना अपि किञ्चिद्रपा एव नौलादयः इति विचारन्य दुर्विचारत्वप्रसङ्गः तेन नौलादौनां छायामात्रस्याप्यनाक्रान्तः प्रविश वा अनिर्वचनीयख्यातिकुशिम् तिष्ठ वा मतिकर्द्दममपहाय न्याय - नयानुसारेण नौलादीनां पारमार्थिकत्वे ॥ शङ्क० टौ० । वामनेति । वामना विशेषादमन्तोपि स्फुरन्त्यतो ज्ञानम्य विशेषका भविष्यन्तौति भाव: (१) । श्रसतां विशेषकत्वमनुपपन्नमित्याह । स्फुरन्तौति । विशेषकाश्चेन्ननं सन्त एवेत्याह । ते तदितररूपेणेति । नौलादीनां यद्रूपं न भामते तेनाकिञ्चित्करत्वेपि भासमानेन रूपेण ज्ञानविशेषकत्वात् किञ्चित्करा एवेत्यर्थः। नौलादयः स्फुरन्ति ज्ञानमपि विशेषयन्ति, परं तु विचारं न महन्त इत्येतावताऽलोकत्वं तेषामिति शङ्कते । विचारेति । एतावता तुच्छत्वमेव पर्यवस्यतीत्याह । तथापीति । भाषापरिवर्त्ततुच्छ त्वचैव विचारा महत्वेनाभिधानम् । न हि किञ्चिद्रपवद्विचारासहञ्चेति सम्भवति, तेनैव रूपेण विचारमहत्वादित्यर्थः । ननु नौलादि विचारामहमपि स्यात् किञ्चिद्रपवदपि भवतु, को विरोध इत्यत श्राह । श्रविरोधेति । यदि तद्विचारेण (१) शेष इति २ ५० पा०| For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy