SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्षणभङ्गवादः Acharya Shri Kailassagarsuri Gyanmandir इत्याह । ध्रुवेति । तथैवेति । सहितमित्ययमपि पचोऽनभ्युपगमेनैव निरस्त इति पृथङ् न दूषितः नास्ति चेत्यतो विरोध इत्यध्याहार्थम् ॥ वभावि रघु० टौ० । श्रनभ्युपगमादिति । अनन्तरोत्पाद (१) चणिकत्वयोरमिया मंयोगम्य धर्मिवृत्तित्वानुगतप्रतीत्या चाभावस्थातिरिकस्य मिद्धेरिति भावः । प्रागसत एव कार्यस्योत्पत्तेः प्रामाणिकतया त्वयापि सत्कार्यत्वनिषेधादित्याह । सत्कार्येति । प्रागित्यादि । मयोगिनि संयोगस्य प्रागभावध्वंसयोः कालभेदेनैव वृत्त्युपगमात् श्रत्यन्ताभावस्य चावच्छेदभेदेन वृत्तौ विरोधाभावादिति भावः । स हौति । स विरोधः सम्बन्धिनोरेकतरसम्बन्धिसत्त्वकाले नेरन्तर्येणा परस्य सम्बन्धिनोऽवश्यं सत्त्वमित्येवं रूपेण नियमेन तावन्न मिति यतस्तदमिद्धेरुक्तरूप नियमामिद्धेः । इत एव विरोधादेव नियमसिद्धावुक्ररूपनियम सिद्धौ । तत्सिद्धिः विरोधमिद्भिः। तत् सिद्धौ विरोधसिद्धौ । भेदे मति सम्बन्धासम्बन्धलक्षणविरुद्धधर्माध्यामाद्धर्मिभेदे सिद्धे सतीत्यर्थः । एतावता चक्रकेऽपि परस्पराश्रयत्वमचतम् । मानान्तरानियमसिद्धं निराकरोति । न चेति । ननु प्रथमं सम्बद्धस्या सम्बद्धस्य वा पश्चात् कथमसम्बद्धत्वं मम्बद्धत्वं चेत्यत श्राह । श्रनियतेति । श्रहेतुकन्वात् प्रतियोग्युत्तरभाविहेत्वनपेचितत्वात् । श्रर्थादुत्पत्त्यनन्तरमेव भावानां नाशादेकस्य कालभेदेनापि सम्बन्धासम्बन्धायोगात तस्याहेतुत्वस्य । ननु यद्यस्य तत्तदुत्पत्त्यनन्तरमेव (२) निरन्तरोत्पाद - १६३ पा० २ पु० 1 For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy